________________
काव्यमाला।
म यथा
'अवाप्य भङ्ग खेल सङ्गराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम् ।
परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पते ॥' एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः । युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः । वधेच्छानुभावः । न चामर्षोंग्रतयोर्नास्ति भेद इति वाच्यम् । प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः । नाप्यसौ क्रोधः । तस्य स्थायित्वेनास्याः संचारिणीत्वेनैव भेदात् । विप्रलम्भमहापत्तिपरमानन्दादिजन्मान्यसिन्नन्यावभास उन्मादः ॥
शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम् । . . . . . उदाहरणम्,.. 'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् ।
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥ .' एषा प्रवासगतं खनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित्संदेशहारिण्या उक्तिः । प्रियविरहोऽत्र विभावः । असंबद्धोक्तिरनुभावः । उन्मादस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय ।
रोगादिजन्या मूच्छोरूपा मरणप्रागवस्था मरणम् ।।"
न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्याल्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणसंयोगस्य हेतुत्वात् ।
अविद्यमानदोषकथनमित्यर्थः । अङ्गाधिपतेः कर्णात् । परेति । उत्कृष्टेत्यर्थः । पराभूतमिति युधिष्ठिरविशेषणम् । न चामोंग्रेति । कारणाधिक्यादिति भावः । अप्रतीतेरिति । अस्यां वधादीच्छापि न । तस्मिनित्यनुभावभेदादिति भावः । असावुप्रता । भेदादिति । गुरुबन्धुवधादिजन्यः स्थायी, वागपराधादिजन्यः संचारीति मेद इत्यपरे । व्यावृत्तय इति । ज्ञानस्योन्मादवव्यावृत्तय इत्यर्थः । तस्याप्रसकेरिति । मुख्यमरणस्यान्तर्भावासंभवादित्यर्थः । तत्र हेतुमाह-भावेषु चेति । अङ्गीकुरुते