SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पवइते वि य णं. समाणे इमं एयारुवं अभिग्गहं अभिगिहिस्सामि कप्पति मे जावजीवाए छठंछठेणं अणिखित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उ8 बाहाओ पगिझिय २ सुराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए त्ति कटु एवं संपेहि २ कल्लं जाव जलंते सुबहुलोह जाव दिसापोक्खियतावसत्ताए पव्वइए २ वि य णं समाणे इमं एयारुवं अभिग्गहं जाव अभिगिण्हित्ता पढमं छठूखमणं उवसंपञ्जित्ताणं विहरति । तते णं सोमिले माहणे रिसी पढमछठ्ठखमणपारणगंसी आयावणभूमीओ पञ्चुरुहति २ वागलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छइत्ता कठिणसंकाइयं गिण्हतिरत्ता पुरच्छिमं दिसिं पुक्खेति पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलमाहणरिसिं अभिक्खणं२ जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पूप्फाणि य फलाणि य बीयाणी य हरीयाणी ताणि अणुजाणउत्तिकट्ठ पुरच्छिमं दिसं पसरति २ जाणि य तत्थ कंदाणी य जाव हरीयाणी य ताई गिण्हति कढिणसंकाइयं भरेति भरेत्ता दम्भे य कसे य पत्तामोडं च समीहा कहाणि य गेण्हइ २ जेणेव सए उडए तेणेव उवागछइ२त्ता कढिणसंकाइयं ठवेइरत्ता वेदिं वड्डेति वड्डेइत्ता उवलेवणसम्मजणं करेति २ दम्भकलसहत्थगये जेणेव गंगामहानदी तेणेव ओगाहेति ओ २ जलमजणं करेतिरत्ता जलाभिसेयं करेतिरत्ता जलकिडं करे२ आयंते चोक्खे परमसुइभूए देवपिउकयकज्जे दब्भकलसहत्थगते गंगातो महानदीओ पचुतरति जेणेव सते उडए तेणेव उवागच्छइ२त्ता दन्भे य कूसे य वालुयाए य वेदिं रयति२ ॥ अरणिं करेति २ सरएणं अरणिं महेति२ अग्गि पाडेति२ अग्गिं संधुक्खेति२ समिहा कट्टाणि पक्खिवेति२ अग्गि उज्जालेतिर अग्गिस्स दाहिणे पासे सत्तंगाई समादहे तंजहा सकथं वक्कलं ठाणं सिझं भंडं कमंडलु दंडदारूं तहप्पाणं अह ताई समिते समादहे मधुणा य घएण य तंदुलेहि य अगि हुणइ चळं साधेति२ बली वइस्सदेवं करेइरत्ता अतिहिपूयं करेतिरत्ता तओ पच्छा अप्पणा आहारं आहारेति । तते णं से सोमीले माहणरिसी दोचं छठूखमणगंसि तं चेव सव्वं भाणियव्वं जाव आहारमाहारेति नवरं इमं नाणत्तं दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलमाहणरिसिं जाणी य तत्थ कंदाणि य जाव अणुजाणउ ति कट्ट दाहिणं दिसं पसरति । पचत्थिमे णं वरुणे महाराया जाव पचत्थिमं दिसिं पसरति । उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसिं पसरति । पूवादिसागमेणं चत्तारिवि दिसाओ भाणियवाओ जाव आहारेति । ५० * मोहपत्ती चर्चा
SR No.023016
Book TitleMuhpatti Charcha
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandrasuri, Nipunchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages206
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy