________________
तते णं तस्स सोमिलमाहणरिसिस्स अन्नदा कयाइ पूव्वदत्तावरत्तकालसमयंसि अणिचजागरीयं जागरमाणस्स अयमेयारुवे अज्झथिए जाव समुप्पज्जित्था ॥ __एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहणरिसी अचंतमाहणकुलप्पसूए तते णं मए वयाई चिण्णाई जाव जुवा णिक्खित्ता तते णं मम वाणारसीए नयरीए जाव पुप्फारामा य जाव रोविता तते णं मए सुबहुलोह जाव. घडावित्ता जाव जेट्टपुत्तं आपुच्छित्ता जाव जेट्टपुत्तं आपुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पव्वइए२ वि य णं समाणे छटुंछट्टेणं जाव विहरति । तं सेयं खलु ममं इयाणिं कल्लं जाव जलंते बहवे तावसे दिठ्ठाभट्टे य पुवसंगतिए य परियायसंगतिए य आपुछित्ता आसमसंसियाणि य बहुइं सत्तसयाई अणुमाणइत्ता वागलवत्थनियत्थस्स कढिणसंकाइयं गिण्हेति गिण्हित्ता सभंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्तार उत्तराभिमुहस्स महापत्थाणं पत्थावेइत्तए एवं संपेहेति२ ॥
कल्लं जाव जलंते बहवे तावसे य दिठ्ठाभट्टे य पुवसंगतिए य तं चेव जाव कट्ठमुद्दाए मुहं बंधतिरत्ता अयमेयारुवे अभिग्गहं अभिगिण्हति-जत्थेव अम्हं जलंसि वा एवं थलंसि वा एवं दुग्गंसि निन्नपव्वयविसमंसि वा गड्डाए वा दरिए वा पक्खलिज्ज वा पवडिज वा नो खलु मे कप्पति पञ्चुद्वितए त्ति कट्ट अयमेयारुवे अभिग्गहं अभिगिण्हेति, उत्तराए दिसाए उत्तराभिमुहपत्थाणं तए णं से सोमिले माहणरिसी पुवावहण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागए असोगवरपायवस्स अह कढिणसंकाइयं ठवेति२ वेदिं वडेड२ उवलेवणसंमजणं करेति२ दब्भकलसहत्थगए जेणेव गंगामहानई जहा सीवो जाव गंगाओ महानइओ पच्चुत्तरति, जेणेव असोगवरपायवे तेणेव उवागए दब्भेहि य कुसेहि य वालुयाए वेतिं रतेति वेदिं रतित्ता सरगं करेति२ जाव बलिं वतिस्सदेवं करेति२ कट्ठमुद्दाए मुहं बंधति तुसणी य संचिट्ठइ ॥ ___तते णं तस्स सोमिलस्स माहणरिसिस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिए पाउभूए तते णं तस सोमिलरिसिस्स एवं वयासी हं भो सोमिलमाहणा पव्वइया दुपव्वइतं ते । तते णं सोमिले तस्स देवस्स दोचंपि तचंपि एयमटुं नो आढायति नो परिजाणति जाव तुसिणीए संचिट्ठति तते णं से देवे सोमिले णं माहणरिसिणा अणाढाइजमाणे जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए १ तते णं सोमिले कल्लं जाव जलंते वागलवत्थनियत्थे कढिणसंकाइयं गहियग्निहोत्तमंडोवकरणे कट्ठमुद्दाए मुहं बंधतिर उत्तराभिमुहे संपत्थिते तते णं
मोहपत्ती चर्चा * ५१