________________
अयमेयारुवे अझथिए जाव समुप्पझित्था एवं खलु अहं वाणारसिए नयरीए सोमिले नामं माहणे अचंतमाहणकुलप्पसूए तते णं मए वयाई चित्राई वेदा य अहिया दारा आहूया पुत्ता जणिता इड्डीओ संमाणिताओ पसुवधा कया जन्ना जट्टा दक्खिणा दिन्ना अतिही पूजिता अग्गी हूया जूया निक्खित्ता तं सेयं खलु ममं इदाणी कल्लं जाव जलंते वाणारसीए नगरीए बहिया जाव बहवे अंबारामा रोवावित्तए एवं मातुलिंगा बिल्ला कविट्टा चिंचा पुप्फारामा रोवावित्तए एवं संपेहेति संपेहेति कलं जाव जलते वाणारसीए नगरीए बहिया अंबारामे जाव पुप्फारामे य रोवावेति तते णं बहवे अंबारामा जाव पुप्फारामा य अणुपुब्वेण सारक्खिमाणा संगोविजमाणा संवडिजमाणा आरामा जाता किन्हा किन्हाभासा जाव रम्मा महामेहनिकुरंबभूता पत्तीया पुष्फफलिया हरीया गेरीज्जमाणसीरीया अत्तिव २ उवसोभेमाणा चिठ्ठति ॥
तते णं तस्स सोमलस्स माहणस्स अन्नदा कयाई पूव्वरत्तावरत्तकालसमयंसि कुटुंबजागरीयं जागरमाणस्स अयमेयारुवे अज्झथिए जाव समुप्पज्जित्था एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहणे अच्चंतमाहणकुलप्पसूते तते णं मए वयाइ चिन्नाई जाव जूया णिक्खित्ता । तते णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा जाव पुप्फरामा रोवाविया, तं सेयं खलु ममं इदाणी कल्लं जाव जलते सुबहुं लोहकडाहकडुच्छुयं तंबियं तावसभंड घडावित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाइ आमंतेत्तां तं मित्तनाइणियगं विउलेणं असणं ४ जाव सम्माणित्ता तस्सेव मित्तं जाव जेठपुत्तं कुटुंबे ठावित्ता तं मितनाइ जाव आपुच्छित्ता सुबहु लोहकडाहकडुछुयं तंबियं तावसभंडं गहाय जे इमे गंगाकूला वाणपत्थगा तावसा भवंति तं जहा होत्तिया पोत्तीया कोत्तीया जन्नती सङ्घती घालती हुंबउठ्ठा संतुक्खलीया उम्मज्जगा संमज्जगा निम्मज्जगा संपक्खालगा दक्खिणकुलगा उत्तरकुलगा संखधमा कुलधमा मीयलुद्धा हथ्थितावसा उद्दंडगा दिसापोक्खिणो जलवासिणो वक्कवासिणो वेल्लवासिणो रुक्खमुल्लिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पुप्फाहारा फलाहारा पडितसडितकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभूता आयावणाहिं पंचग्गीतावेहिं इंगालसोल्लीयं कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरंति तत्थ णं दिसापक्खितावसा तेसिं अंतिए दिसापोक्खियत्ताए पव्वइत्तए ।
पत्ताहारा
तयाहारा
याहारा
मोहपत्ती चर्चा * ४९