SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ते णं समणाणं निग्गंथाणं अभक्खेया, जे ते धनसरीसवा ते दुविहा प० तं० सत्थपरिणया असत्थपरिणया तत्थ णं जे ते असत्थपरिणया य ते समणाणं निग्गंथाणं अभक्खेया तत्थ णं जे ते सत्थपरिणया ते दुविहे प० तं० फासुगा य अफासुगाय अफासुया णं सोमिला नो भक्खेया तत्थ णं जे य फासुया ते दुविहा पं० तं० जातिया अजातिया य तत्थ णं जे ते अजातिया ते अभक्खेया तत्थ णं जे ते जातिया ते दुविहा पं० तं० एसणिजा य अणेसणिज्जा य तत्थ णं जे ते अणेएसणिज्जा ते णं अभक्खेया तत्थ णं जे ते एसणिज्जा ते दुविहा प० तं० लद्धा य अलद्धा य तत्थ णं जे ले अलद्धा य ते अभक्खेया तत्थ णं जे ते लद्धा णिग्गंथाणं भक्खेया एएणं अटेणं सोमीला एवं बुच्चइ सरीसवा भक्खेयावि अभक्खेयावि एवं कुलत्थावि भाणियव्वा नवरं इमं णाणत्तं इत्थिकुलत्था य धनकुलत्था य तत्थ णं जे इत्थिकुलत्था ते तिविहा प० तं० कुलवहया य कुलमाउया इ य कुलधूया इ य ते णं समणाणं निग्गंथाणं अभक्खेया तत्थ णं जे ते धनकुलत्था तहेव एवं मासावि नवरं इमं णाणत्तं मासा तिविहा प० तं० कालमासा य अत्थमासा य धनमासा य तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं० तं० सावणे जाव असाढे ते णं अभक्खेया अत्थमासा दुविहा प० तं० हिरण्णमासा य सुवण्णमासा य ते णं अभक्खेया धनमासा तहेव । एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविए भवं सोमिला एगेवि य हं जाव अणेगभूयभावभवि अहं से केणटेणं भंते एगेवि य हं जाव सोमिला दवट्टियाए एगे अहं णाणदंसणठ्ठयाए दुवे अहं पएसठ्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवओगट्टयाए अणेगभूयभावभविएवि अहं एत्थ णं से सोमिले संबुद्धे पासस्स अरहाणं वंदइ नमंसइरत्ता एवं वयासी इच्छामि णं भंते तुझं अंतिए केवलिपन्नत्तं धम्म निसामेत्तए धम्मकहा भाणियव्वा । तते णं से सोमीले जाव सावगधम्म पडिवजित्ता पडिगए ॥ इति भगवतीका पाठ ॥ सूत्र ५१ ॥ .. एगे भवं जाव सावगधम्म पडिवजित्ता पडिगते । तते णं पासे अरिहा अनया कयाइ वाणारसिओ नयरीए अंबसालवणाओ चेईयाओ पडिनिक्खमति पडिनिक्खमित्ता बहिया जणवए विहारं विहरति । तते णं सोमिले माहणे अन्नया कयाइ असाहुदसणेणं अपञ्जुवासणत्ताए मिछत्तपञ्जवेहिं परिवड्डमाणेहिं२ समत्तपज्जवेहि परिहाएमाणेहिं मीछत्तं पडिवन्ने । तते णं तस्स सोमिलस्स माहणस्स अन्नदा कदाइ पुवरत्तावरत्तकालसमयंसि कुटुंबजागरीयं जागरमाणस्स ४८ * मोहपत्ती चर्चा
SR No.023016
Book TitleMuhpatti Charcha
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandrasuri, Nipunchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages206
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy