SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (B) સ્વરાદિ પ્રત્યયો પૂર્વે નિત્ય હૂઁ નો ય્ અને નો વ્ થાય તેવા ફૈ- કારાંત સ્ત્રીલિંગ શબ્દ, (C) સ્ત્રી તથા (D) નારી જાતિના વિશેષણ તરીકે વપરાયેલ ન્ અંતવાળા નામો હોય ત્યારે પણ અહીં ન્ ના ર્નો જ પૂર્વે લોપ થાય છે. ६.त. ईश्वरः कर्ता यस्य तद् = ईश्वरकर्तृकम् (जगत् ) । बह्व्यः नद्यः यस्मिन् सः = बहुनदीकः ( देश: ) । ૩.) બહુવ્રીહિ સમાસના ઉત્તરપદમાં થતા ફેરફારો : ५. (A) अक्षि ने सक्थि नुं उभशः अक्ष भने सक्थ थाय छे. ६.. जलजे इव अक्षिणी यस्य सः = जलजाक्षः । दीर्घे सक्थिनी यस्य सः = दीर्घसक्थः (उष्ट्रः ) । (B) धनुस् नुं धन्वन्, जाया नुं जानि, गो नुं गु खने नाभि नुं नाभ थाय छे. हात. पुष्पम् धनुः यस्य सः = पुष्पधन्वा । उमा जाया यस्य सः = उमाजानिः । चित्राः गावः यस्य सः = चित्रगुः । पद्मम् नाभौ यस्य सः = पद्मनाभः । ४. उत्, पूति, सु अने सुरभि पछी गन्ध नुं गन्धि थाय छे. तेभ४ उत्त२५६ गन्ध હોય અને સમાસ ઉપમા દર્શક હોય ત્યારે પણ ગન્ધિ થાય છે. ६.त. शोभनः गन्धः यस्य तत् = सुगन्धि (पुष्पम् ) । मधुनः गन्धः इव यस्य सः = मधुगन्धि : । पूर्वपह खेड ४ शब्द होय तो धर्म नुं धर्मन् थाय छे. उपसर्ग पछी नासिका नुं नस् थाय छे. द्वि अथवा त्रि पछी मूर्धन् नुं मूर्ध थाय छे. ६.. समान: धर्म : यस्य सः = = समानधर्मा । उन्नता नासिका यस्य सः = उन्नसः । द्वौ मूर्धानौ यस्य सः = द्विमूर्धः । ૬.) ઉપરોક્ત નિયમ મુજબ બનેલા સમાસ, તેમજ સહ, દિગ્ અને સંખ્યા બહુવ્રીહિ સિવાયના દરેક બહુવ્રીહિ સમાસના ઉત્તરપદમાં જ વિકલ્પે ઉમેરાય छे. हात. श्रिया सह वर्तते यः सः सश्रीः / सश्रीकः । સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા -- बहु धनम् यस्मिन् सः = बहुधनः / बहुधनक: ( देश: ) । ૨૦૫ पाठ- २०
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy