SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ * સરલ સંસ્કૃતમ્ - ૫ • 36. पाठ-१/२३ (1 ) छूटती विगतो : न. ગુજરાતી અર્થ માંગતામાં જોવાઈ રહેલાઓ ધ્રૂજી રહેલમાંથી 4 નમી રહેલાઓ માટે 2 3 5 6 7 जे वन्हाई रहेलामांथी 8 ચઢાયેલું ભેટેલાઓને ફેંકી રહેલાઓ 9 છોડાયેલાઓમાં 10 भराई रहेलने સંસ્કૃત याचमाने दृश्यमानाः वेपमानात् नमद्भ्यः वन्द्यमानाभ्याम् आरूढ कुसितवत: क्षिपन्तः त्यक्तेषु ताड्यमानम् કર્યું गृहन्त ? વ. કર વ. કર્મણિ १. उरि "" વ. કર્મણિ કર્મણિ ભૂત કર ભૂત વ. કર કર્મણિ ભૂત વ. કર્મણિ પ્રત્યય મૂળ ધાતુ याच् दृश् वेप् नम् वन्द् त आ+रुह् तवत् कुस् अत् क्षिप् त त्यज् तड् मान मान मान अत् मान मान આપેલ કૃદન્ત સિવાયના અન્ય ત્રણ કૃદન્ત याचितवत् याचित दृष्ट वेपित नत वन्दित याच्यमान दृष्टवत् पश्यत् वेपितवत् वेप्यमान नतवत् नम्यमान वन्दितवत् वन्दमान आरूढवत् आरोहत् आरुह्यमाण कुसित कुस्यत् कुस्यमान क्षिप्त क्षिप्तवत् क्षिप्यमाण त्यक्तवत् त्यजत् त्यज्यमान ताडित ताडितवत् ताडयत्
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy