SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ** स२६ संस्कृतम् - ५ पीड् लुप् लुप्त मान चोरितवत् घष • ७७ . ** (2) फुटता विगतो :हन्त ३५ । भूप | हन्त | પ્રત્યય અર્થ ધાતુ चिन्तितवद्भिः चिन्त् કર્તરિભૂત तवत् વિચાર કરેલાઓ વડે दण्डयतः दण्ड् વર્ત. કર્તરિ अत् । 3 री २दान पीड्यमानानाम् વર્ત. કર્મણિ मान પીડાઈ રહેલાઓનું वर्णितेभ्यः वर्ण કર્મણિભૂત त પ્રશંસા કરાયેલામાંથી लुप्तवद्भः કર્તરિભૂત तवत् | सुप्त थई गयेलामो भाटे सान्त्वयन् सान्त्व् વર્ત. કર્તરિ अत् સાંત્વના આપતો चुर्यमाणयोः વર્ત. કર્મણિ બે ચોરાઈ રહેલાઓનું घोषितौ કર્મણિભૂત त घोष२॥येता शुष्कवन्तः કર્તરિભૂત શુષ્ક થયેલાઓ तोलयन्तः વર્ત. કર્તરિ તોલી રહેલાઓ भूष्यमाणाय વર્ત. કર્મણિ સજાઈ રહેલા માટે गजितेभ्यः કર્મણિભૂત ગર્જના કરાયેલામાંથી श्रितवत्सु કર્તરિભૂત तवत् આશ્રિતોમાં अस्यति વર્ત. કર્તરિ अत् ફેંકી રહેલમાં पूज्यमानान् વર્ત. કર્મણિ मान પૂજાઈ રહેલાઓને भक्षितात् भक्ष् કર્મણિભૂત त ખવાયેલમાંથી गणितवतोः કર્તરિભૂત तवत् બે ગણેલાઓનું हसद्भयाम् વર્ત. કર્તરિ अत् બે હસી રહેલા માટે उञ्छ्यमानेषु વર્ત. કર્મણિ मान વિણાઈ રહેલાઓમાં रच કર્મણિભૂત રચાયેલાઓમાં शुष् तवत् આપેલ કૃદન્ત સિવાયના અન્ય ત્રણ કૃદન્ત चिन्तित | चिन्तयत् चिन्त्यमान दण्डित | दण्डितवत् दण्ड्यमान पीडित | पीडितवत् पीडयत् वर्णितवत वर्णयत् वर्ण्यमान लुप्यत् लुप्यमान सान्वित सान्त्वितवत् सान्त्व्यमान चोरित चोरयत् घोषितवत् | घोषयत् घोष्यमाण शुष्क शुष्यत् शुष्यमाण तोलित | तोलितवत् तोल्यमान भूषित भूषितवत् भूषयत् गजितवत् गर्जत् गर्व्यमान श्रित श्रीयमाण अस्तवत् अस्यमान पूजित पूजितवत् भक्षितवत् | भक्षयत् भक्ष्यमाण गणित गणयत् गण्यमान हसित हसितवत् हस्यमान उञ्छित | उञ्छितवत् उञ्छत रचितवत् । रचयत् रच्यमान अत् मान श्रयत् अस्त पूज् पूजयत् गण् 846-१/२38 रचितेषु
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy