SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 2. दुष् A नश L (1) असमाथी योग्य ३५ यूंटी पूरेदी मादी ४०या :६.d. : तृप् - तर्पितुम् (त्रपितुम्, तृप्तुम्, तर्पितुम्), तृप्त्वा 1. द्रुह् - द्रूवा, द्रोढुम् - दोष्टुम्, दुष्ट्वा 3. नम् - नत्वा, नन्तुम् - नष्टुम्, नष्ट्वा 5. निर् + गम् निर्गत्य, निर्गन्तुम् 6. तु तरितुम्, ती| 7. निर् + दिश निर्दिश्य, निर्देष्टुम् 8. निर् + कृष् - निष्क्रष्टुम्, निष्कृष्य 9. पुष् - पुष्ट्वा , पोष्टुम् 10. प्रच्छ - प्रष्टुम्, पृष्ट्वा 11. प्रति + आ + गम् - प्रत्यागम्य, प्रत्यागन्तुम् 12. प्रति + दा - प्रतिदातुम्, प्रतिदीय 13. बुध् - बुद्ध्वा, बोद्धम् 14. रम् - रत्वा, रन्तुम् (2) हन्तोनी मोगा :નિં. | કૃદન્તરૂપ મૂળધાતુ કૃદન્ત પ્રત્યય/ અર્થ ગણ | જે કૃદન્ત છે તે સિવાયનું કૃદન્ત चरित्वा चर् संबंध त्वा | यादीने. चरितुम् चलितुम् चल् त्वर्थ तुम् | यसवाने चलित्वा जीवित्वा संबंध त्वा જીવીને जीवितुम् | त्यक्तुम् त्यज् उत्वर्थ । छोरवाने त्यक्त्वा दग्ध्वा સંબંધક त्वा | पाणीने | १ दग्धुम् पक्तुम् पच् હેત્વર્થ तुम् | રાંધવાને पक्त्वा | पठित्वा पठ् संबंध त्वा माने | पठितुम् अटितुम् अट् उत्वर्थ | तुम् भटवाने | अटित्वा जल्पित्वा जल्प सं | त्वा | डीने | | निन्दितुम् | निन्द् | उतवर्थ | तुम् | निवाने | १ निन्दित्वा जीव तुम् जल्पितुम् છે સરલ સંસ્કૃતમ્ - ૫ .७५. पाठ-१/२२ 3
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy