________________
स्तः । एको वैश्वानरनामा जैनः जिनधर्मरक्तः, द्वितीयश्च धन्वन्तरिनामा देवो शैवधर्मी तापसभक्तश्च । द्वावपि तावात्मीयं धर्मं प्रशंसतः । एकेनोक्तम् - "श्रीजैनधर्मसदृशः कोऽपि धर्मो नास्ति ।" द्वितीयेन प्रोक्तम् - शैवधर्मसदृशोऽन्यो धर्मो न । द्वावपि वादं कुर्वन्तौ स्वस्वधर्मपरीक्षार्थं मानवलोकं समागतौ ।। ___अथ जैनधर्मिणा वैश्वानरदेवेनोक्तम् - "जिनधर्ममध्ये जघन्यो नवदीक्षितो यस्साधुस्तस्य परीक्षा कर्तव्या, शिवधर्ममध्ये च यः पुरातनस्तापसः तस्य परीक्षा कर्तव्येति ।"
इतो मिथिलानगर्याः पद्मरथो राजा राज्यं त्यक्त्वा चम्पानगाँ श्रीवासुपूज्यस्य द्वादशतीर्थंकरस्य पार्श्वे दीक्षां गृहीतवान् । तं पद्मरथं नूतनं साधुं दृष्ट्वा उभावपि देवौ तत्राऽऽगत्य तस्य परीक्षां कर्तुं प्रवृत्तौ । नानाप्रकाराणि मिष्टभोजनानि शीतलानि च पेयानि / पानीयानि ताभ्यां दर्शितानि उक्तं च - "भो साधो ! गृहाणेमानि ।" तानि दृष्ट्वा क्षुधातृषापीडितोऽपि साधुरग्राह्याणि ज्ञात्वा न गृहीतवान् । एवं साध्वाचाररक्षणार्थमेका परीक्षा जाता ।
एवं द्वितीया, तृतीया अपि परीक्षा कृता, चतुर्थपरीक्षायां देवाभ्यां नैमित्तिकरूपं विधाय तस्मै साधवे प्रोक्तम् - "भो साधो ! आवां नैमित्तिको स्वः । अधुनाऽपि तवायुर्बहु वर्तते । अतो यौवनवयसि किमर्थं तपः करोषि ? एतदयुक्तम्, वृद्धत्वे त्वया चारित्रं ग्राह्यम् ।"
मुनिना उक्तम् - 'यदि ममायुः दीर्घम अस्ति तदाहं बहकालं चारित्रं पालयिष्यामि धर्मं च करिष्यामि, शरीरम् आत्मा च मे तेन निर्मलौ भविष्यतः । किञ्च, यौवनवयसः विना पुष्कलो धर्मः न भवति । वृद्धत्वे कथं स स्यात् ? शरीरे जर्जरीभूते सति क्रियातपआदिकं न भवति, धन्यं मम भाग्यं ये मेचरिदयः जातः ।'
| ગીતમપૃચ્છા-પૃ ૧૨]. Q.3 दामनकचरित्रम्
____ [Marks - 20] राजगृहनगरे जितशत्रुः राजा शास्ति । तस्य जयश्रीनाम्नी राज्ञी विद्यते । तत्र मणिकारः श्रेष्ठी वसति । तस्य च सुयशानाम्नी पत्नी वतते । तयोः पुत्रः दामनकाऽऽख्योऽभूत्, स यदाऽष्टवार्षिको' जातः तदा तस्य पितरौ मृतौ ।।
1 अथ शनी अर्थ वे थाय. ५५ ६२६ ४२या 'वे... वे' अर्थ. सारी न सो. अथ २०६ च्यारे नवी वातने सूयवा माटे ५९॥ १५२।य छे. ते ध्यानमा २५j. [इतः = मामा ] 2 नानी 3 पासे 4 4जी 5 नामनी 6 216 वर्षना स२८ संस्कृतम् - ४ . २०१ .
परीक्षा-४ 3