SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Annual Exam પરીક્ષા [સંપૂર્ણ સંસ્કૃત] [Marks - 200] [સૂચના : આ પરીક્ષામાં આપણે સંસ્કૃતના અલગ-અલગ ફકરા જોઈશું. તેનો અર્થ મોઢે અથવા લખીને કરવો. અઘરા શબ્દોના અર્થો નીચે આપ્યા હશે. યોગ્ય અર્થો અધ્યાપકે પણ જણાવવા. વિદ્યાર્થીની અર્થ કરવાની પદ્ધતિ - ઝડપ વગેરે જોઈ અધ્યાપકે માર્ક્સ આપવા. સમાસ, ધાતુના ગણ-પદ વગેરે પણ પૂછવા. એટલે જ આ પરીક્ષા લેખિત લેવાને બદલે અનુકૂળતા હોય તો અધ્યાપકની હાજરીમાં બોલીને જ खापवी. અહીં યથાયોગ્ય ફેરફાર સાથે તે તે ગ્રન્થોના ફકરા આપવામાં આવ્યા છે.] Q.1 भगवद्वाक्प्रभावः [Marks - 20] एकस्मिन् ग्रामे एको वणिग् वसति । तस्य गृहे एका वृद्धा कर्मकरी भारवाहिका वर्तते । सैकदा वनं काष्ठभारमानेतुं गता । मध्याह्ने क्षुधापीडिता इन्धनं गृहीत्वा तस्य गृहं समागता । वणिजा सा दृष्टा, कथिता च “इन्धनं स्तोकमानीतम्, पुनरपि त्वं वनं याहि, पश्चादागत्य भोक्तव्यम् ।" तदा सा वृद्धा क्षुधापीडिता वनं गता । पुनश्चेन्धनं गृहीत्वा शिरस्युत्पाट्य' चलिता । मार्गे चरणस्खलनतः± एकमिन्धनं पतितम् । तदा सा तद् ग्रहीतुं नम्रीभूता । " इतस्तस्मिन् वने श्रीवीरः समवसृतः 4, भगवांश्च भव्यानामग्रे देशनां ददाति । तदा तया वृद्धया सा जिनवाणी श्रुता । तद्गिर्माहात्म्यतः तस्याः क्षुधाऽपि गता, तृषाऽपि निवृत्ता, श्रमोऽपि व्यपगतः । सा तथावस्थायां तत्रैव स्थिता । तदा गौतमो गणधरः तां तत्रैव तथावस्थायां स्थितां दृष्ट्वा श्रीवीरं पृच्छति - "हे भगवन् ! इयं वृद्धा कथमत्रैवैवं क्षुधा - तृषा - श्रमविकला दीर्घकालं यावत् स्थितास्ति ? तदा भगवान् उवाच - " गौतम ! अर्हद्वाणीप्रभाव एषः ।" [अत: यूयम् अपि शीघ्रं संस्कृतं सम्यक् पठित्वा शास्त्ररूपां जिनवाणीं पठत ।] [गौतमपृथ्छा - पृ. ६] [Marks - 20] Q.2 सुभूमचक्रवर्तिकथा वसन्तपुरसमीपे एकं वनं वर्तते । तत्र वनाश्रमे जमदग्निः तापसः तपः करोति स्म । स सर्वत्र जनपदेषु' प्रसिद्धोऽभवत् । इतो देवलोके द्वौ मित्रदेवौ 1 उत्पाट्य = उपाडीने 2 पत्र अथडावाथी 3 नभेली 4 सभवसर्या पधार्या 5 देशोमां સરલ સંસ્કૃતમ્ - ૪ • २०० • પરીક્ષા-૪
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy