SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ २५ सं : ६ : [ १२१ ] પ્રીતિ, ભક્તિ, વચન અને અસંગના ભેદેવ પૂર્વોક્ત સ્થાનાદિકના પણ ચાર ચાર ભેદ થાય છે. એમ એકંદર ગના પૂર્વોક્ત शते ८० लेह थवा पामे छे, तेथी 'अयोग-यो।' मयोभीપણની અનુક્રમે પ્રાપ્તિ થતાં મોક્ષગની પ્રાપ્તિ થવા પામે છે. ૭. પ્રીતિ, ભક્તિ, વચન અને અસંગ અનુષ્ઠાનના ભેદે સ્થાનાદિક વોશ યોગ પણ ચાર પ્રકારે છે. તે સકલ ચગથી અગ નામે શેલેશી વેગની પ્રાપ્તિ થવાથી અનુક્રમે મેક્ષણ પ્રાપ્ત थाय छे. ४थु छ - " यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥ १ ॥ गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ २ ॥ अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् ॥ ३ ॥ वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥ ४ ॥ यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेश्यते सद्भिः । तदसंगानुष्ठानं भवति त्वेतत् तदावेधात् ॥ ५ ॥ चक्रभ्रमणं दण्डात् तदभावे चैव यत्परं भवति । वचनासंगानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ ६ ॥ अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥ ७ ॥ षोडशक १०, श्लो० ३-९
SR No.022880
Book TitleLekh Sangraha Part 06
Original Sutra AuthorN/A
AuthorKarpurvijay Smarak Samiti
PublisherKarpurvijay Smarak Samiti
Publication Year1942
Total Pages556
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy