________________
71. श्री मद्भगवद्गीता, 6-29- 'सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्रसम दर्शनः ।।' 72. श्री मद्भगवद्गीता, 18.38.431- तपः कृते प्रशंसन्ति, त्रेतायां ज्ञानकर्म च । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ।।' 'सर्वेषामपि दानानामिदमेवंकमुत्तमम् । अभयं सर्वभूतानां नास्ति दानमतः परम्।।' अभवष्यवाणं ।'
79. सूयगडो, 1.6.23- दाणाण से 74. पद्म पुराण, 18.439, 440 - नास्त्यहिंसा समं दानं नास्त्यहिंसा समं तपः ।
75. नारद पुराण, 16-22- अहिंसा सा नृपप्रोक्ता सर्वकामप्रदायिनी । कर्म-कार्य-सहायत्वमकार्य परिपन्थता ।।'
76. ब्रह्म पुराण, 8.9.224- 'कर्मणा मनसा वाचा ये न हिसन्ति किंचन । तुल्यद्वेष्य-प्रियादान्ता मुच्यन्ते कर्म बन्धनैः । ।" 'सर्वभूतदयावन्तो विश्वास्था सर्वजन्तुषु । त्यक्तहिंस-समाचारास्ते नराः स्वर्गगामिनः ।।'
77. श्रीश्रीश्री मुनि लालगुप्ता, विष्णु पुराण. 22.45'गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे । स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ।।'
78. जैन भारती, 3-5. 2002.98
79. संस्कृति के दो प्रवाह, 59, सं. 1991
80. मुनि नगराज जी डी. लिट्, अहिंसा पर्यवेक्षण 11
81. अमृतचन्द्राचार्य, पुरुषार्थ सिद्धयुपाय 44
'अप्रादुर्भावः खलु रागादीनां भवत्यहिंसेति । तेषामेवोत्पत्तिहिंसेति जिनागमस्य संक्षेपः।
82. सूयगडो, 1.12.18 डहरे व पाणे पुढे य पाणे, ते आततो पास सव्वलोगे
83. अंगसुत्ताणि- 2 भगवई, 19.3.35- पुढवि काइए णं भंते अक्कते समाणे केरिसिवं वेदणं पच्चणुब्भवमाणे विहरइ ? गोयमा से जहानामए केइ पुरिसे तरुणे बलवं.....वेदणं पच्चणुभवमाणे विहरइ
84. दशाश्रुत स्कन्ध, 6. 195 - ' जाविय से वाहिरा परिसा भवति तं जहा दासेत्ति वा पेसेत्ति वा मिलएत्ति वा भाइल्लेत्ति
वा अवराहंसि स्वयमेव गरुअं दंद वत्तेत्ति तं जहा - इमं दण्डेह, इमं मुंडेह, इमं तज्जेह ....... ।
85. वाचना प्रमुख गणाधिपति तुलसी प्रधान सं. आचार्य महाप्रज्ञ-संपादिका समणी कुसुमप्रज्ञा, नियुक्तिपंचक,
:
:
दसवेकालिक नियुक्ति 42.75
'हिंसाए पडिवक्तो होइ अहिंसा चउबिहा
"
'साउ' दव्वे भावे य तहा, अहिंसऽजीवा इवाओ त्ति ।।'
86. अनु. पं. कैलाशचन्द्र जी शास्त्री-मुनि श्री नथमलजी, समण सुतं. 157.50
'अत्ता चेव अहिंसा, अत्ता हिंसति णिच्छओ समए ।
जो होदि अप्पमत्तो, अहिंसगो हिंसगो इदरो ।।'
87. आचार्य महाप्रज्ञ, भिक्षु विचार दर्शन 126
88. समण सुत्तं, 153, 154.48
89. आचार्य महाप्रज्ञ, जैन परम्परा का इतिहास. 85 सं. 2002
90. डॉ. रामचन्द्र द्विवेदी- डॉ. प्रेमसुमन जैन, जैन विद्या का सांस्कृतिक अवदान. 17-18 91. जैन दर्शन के परिपार्श्व में 99102
92. आचार्य महाप्रज्ञ, अहिंसा और अणुव्रत सिद्धांत और प्रयोग. 12-13
सुत्तनिपात, धम्मिक सुत्त- 'पाणे न हाने न च घातयेय, न चानुमन्या हनतं परेसं ।
120 / अँधेरे में उजाला