________________
'णाणी कम्मस्स खयत्थ-मुट्ठिदो णो विदो य हिंसाए।
अददि अमूढ़ अहिंसत्थं, अप्पमत्तो अवधगो सो।।' 21. दसवैकालिक नियुक्ति गाथा, 154-'न हणइ न हणावेइ य सममणई तेण सो समणो।' 22. आचारांगभाष्य, 180 23. आयारो, 2.6.181-‘से मेहावी अणुग्घायणस्स खेयण्णे, जे य बंधप्पमोक्खमण्णेसी।' 24. दसवेआलियं, 6.8.-'अहिंसा निउणं दिट्ठा सव्वभूएसु संजमो।' 25. दसवेआलियं, 8.3- 'तेसिं अच्छणजोएण निच्चं होयव्यं सिया।
मणसा कायवक्केण, एवं हवइ संजए।।' 26. बालचन्द्र सिद्धांतशास्त्री, जैन-लक्षणावली. 1.164 27. उत्तरज्झयणाणि,19.25-'समया सव्व भूएसु सत्तुमित्तेसु वा जगे।' 28. आयारो, 4.1.1-2- 'सव्वे पाणा, सव्वे भूया, सब्वे जीवा, सव्वे सत्ता न हन्तव्वा, न अज्जावेयव्वा, न
परितवेव्वा, न परितावेयव्वा, न उद्दवेयव्वा। एस धम्मे धुए, नियए सासए .......।' 29. आचारांगभाष्यम्, 207-8 30. आचार्य महाप्रज्ञ, पुरुषोत्तम महावीर. 40-41 31. सूयगडो, 1.3.80 32. दसवेआलियं, 10.5-'अत्तसमे मन्नेज्ज छिप्पकाये।' 33. सूयगडो, 1.56 34. आयारो, 1.5.91-‘मंता मइयं अभयं विदित्ता।' 35. आयारो, 5.5.101-'तुमंसि नाम सच्चेव जं 'हंतव्वं' त्ति मन्नसि, तुमंसि नाम सच्चेव जं 'अज्जावेयव्वं' ति
मनसि, तुमंसि नाम सच्चेव जं 'परितावेयव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं 'परिघेतव्वं' ति मनसि, तुमंसि
नाम सच्चेव जं 'उद्दवेयव्वं' ति मन्नसि।' 36. आचारांगभाष्यम् 164 37. प्रश्नव्याकरण सू. 2.1.3- 'तस्य य णामाणि इयाणि गोण्णाणि होति, तं जया-1. पाणवहं 2. उम्मूलणा सरीराओ
3. अवीसंभो......तीसं पाणवहस्स कडुयफल देसगाई।' 38. प्रश्नव्याकरण सू. 2.1.107- 'तस्य पढ़मं अहिंसा जा सा सदेवमणुयासुरस्स लोयस्स भवइ दीवो ताणं सरणं
गई पइट्ठा 1. णिव्वाणं 2. णिव्वुई 3. पयास य 60 णिम्मलयरत्ति एवमाईणि णिययगुणाणि न्मियाहं
पज्जवणा...।' 39. पं. श्री राम शर्मा आचार्य, ऋग्वेद. 3.4.16 40. पं. श्री राम शर्मा आचार्य, यजुर्वेद. 1.40.2-'कुर्वन्नेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।' 41. ऋग्वेद, 1. भूमिका-24-'पशुन् पाहि गां मा हिंसी, अजां मा हिंसी।
अविं मा हिंसी मा हिंसी द्विपादं पशुं।
मा हिंसीरेक शर्फ पशुं मा हिस्यात् सर्वाभूतानि।।' 42. ऋग्वेद, 2.5. 64-3-'यन्नून यश्यां गति मित्रस्य यायां पथा।
अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे।" 43. यजुर्वेद, 40.7-'यस्मिन्न सर्वाणि भूतान्यात्मवाभूद्विजानतः ।
तत्र को मोहः कः शोक ऽएकत्व मनुपश्यतः ।। 44. पं. श्री राम शर्मा आचार्य, अथर्ववेद, 1.4.19-22 45. ऋग्वेद, 10.19.1-2-'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्........।' 46. डा. सुभाष वेदालंकार 'तनेजा'-एम.ए.पी.एच.डी साहित्याचार्य, ईशावास्योपनिषद्.6
'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति। सर्वभूतेषु चात्मानं ततो न विजुगुप्सते।।'
118 / अँधेरे में उजाला