________________
| स्तान् सुभटान् प्राह, भो सुभटाः! ममायं सहोदरो भवद्भिर्न हंतव्यः, अस्मिन् विषये मम भ्रातुन है। मदन दूषणं, मदीयं पुराकृतं दुष्कर्मैव प्रकटीभृतं. एवं तैः सुभटैर्मुक्तः स मणिरथो राजा निजवांछितं कार्यचरित्रम् ॥५॥ सिझं मन्यमानो हृष्टो द्रुतं ततः पलाय्य खगृहे समाययो, तत्र चाकस्मात्तदैव सण दष्टः स पंचत्वं
PI प्राप, यतः-अत्युग्रपुण्यपापाना-मिहैव फलमाप्यते ॥ त्रिभिर्मासैस्त्रिभिः पक्ष-स्त्रीभिर्यामस्त्रिभिर्दिनैः
॥१॥ अथ चंद्रयशाख्यो युगबाहुपुत्रो निजजनकवणचिकित्सार्थ वैद्यमाकारयितुं नगरमध्ये ययौ. इतों-18 18 तकालनिःश्वासान् गृहूतं तं निजपति मदनरेखा जगो, हे स्वामिन् ! अथाधुना भवद्भिर्मनागपि 5
खेदो न कर्तव्यः, जीवाः स्वकृतकर्मणामेव फलानि प्राप्नुवंति, यतः-ययेन विहितं कर्म । भवेऽन्यस्मिन्निहापि वा ॥ वेदितव्यं हि तत्तेन । निमित्तं ह्यपरो भवेत् ॥ १॥ गृहाण धर्मपाथेयं । कायेन है। मनसा गिरा ॥ यत्कृतं दुष्कृतं किंचित् । सर्व गर्हस्व संप्रति ॥ २ ॥ शत्रौ मित्रे सुते पत्न्यां । मणौ दृषदि सर्वथा मोहः सद्भिर्न कर्तव्यो-ऽनंतसंसारदायकः ॥ ३ ॥ ततो मदनरेखया स्मारितो युगबाहुः समग्रजीवक्षमायाचनपूर्वकमाराधनां चकार, तथाहि-यच्च मित्रममित्रं मे । स्वजनोऽरिजनोऽपि
ABAR
69CCCCCE