________________
निजस्वामिने युगबाहवे निवेदितः. तदा स प्राह, हे प्रिये ! मनुष्येषु चंद्र इव सौम्यवान् शांतगुणोमदन०६/ पेतस्ते तनयो भविष्यति. क्रमादथ तृतीये मासि तस्या मदनरेखाया इति दोहदः समुत्पन्नः, यथाहं / चरित्रम्
जिनेंद्राणां पूजां करोमि, गुरून् प्रतिलाभयामि, धर्मकथां शृणोमि, अन्यं च श्रावयामि, यतः-यादृशो है जायते गर्भे । जीवः शुभोऽथवाऽशुभः ॥ तादृशो मातुरेव स्या-न्मनोरथः स्वमानसे ॥ १॥ अथा है। न्येयुः स युगवाहुर्वसंतसमये सप्रियः क्रीडार्थ नगराइहिरुद्याने ययौ. तत्र जलक्रीडादि कृत्वा स यु
गबाहुर्निशायां स्मृतपंचनमस्कारः कदलीगृहे सुप्तः. इतः स मणिरथो राजा निजभ्रातरं स्वल्पपरि12 वारयुतं रात्रावुद्याने स्थितं विज्ञाय, तं हेतुं स्वयमेकाकी खङ्गहस्तोऽत्र समाययो. मद्भातुरेकाकिनोऽत्र
वने रात्रौ स्थातुं न युक्तमिति मायया प्राहरिकं वदन् स तत्र कदलीगृहमध्ये प्रविष्टः अथ युगबाहु15| रकस्मात् समागतं तं निजज्येष्टभ्रातरं दृष्ट्वा समुत्थाय विनयपूर्वकं नतिपूर्वकं नमस्कारमकरोत्. तदेव ।
स दुष्टो मणिरथः स्वकल्पिता वार्ता कुर्वन् खगमाकृष्य विश्वस्तं तं निजसहोदरं हतवान्. तत्कालं है। मदनरेखया पूत्कारे कृते युगबाहुसुभटो यावत्तं हेतुमाययो, तावत्खड्गघातविधुरीभृतोऽपि युगबाहु
4-24