SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ रूपसेन ॥ ५९ ॥ तत्पादयोः पतिता, कथयामास च हे स्वामिन्ममापराधं त्वं क्षमस्व ? हे प्राणनाथ त्वमेव मम जीवनं गतिश्च. अज्ञानान्मया कृतोऽन्यायस्त्वया मनसि नानेयः, एकवारं च क्षंतव्यः, अथ पुनरहमेवं नैव करिष्यामि तत् श्रुत्वा कुमारः प्राह, हे प्रिये बहुकथनेनाथ किं स्यात् ? कृत्रिमस्नेहेन मनागपि कार्यसिद्धिर्न भवति, सत्यस्नेहरंगस्तु दुर्लभः यतः - प्राप्तुं पारमपारस्य । पारावारस्य पार्यते ॥ स्त्रीणां प्रकृतिवत्राणां । दुश्चरित्रस्य नो पुनः ॥ १९ ॥ कुमित्रे नास्ति विश्वासः । कुभार्यातः कुतः सुखं ॥ कुराज्ये निर्वृतिर्नास्ति । कुदेशे नास्ति जीवितं ॥ २० ॥ तत् श्रुत्वा राजकुमारी प्राह हे स्वामिन् युष्मादृशाः सत्पुरुषाः कृतापराधेऽपि जने न कुप्यंति, नूनं मया युष्माकं संतापः कृतोऽस्ति, तेनाहमग्नितुल्या जातास्मि यूयं च चंदनसमाः स्थ, यतः - सुजनो न याति विकृतिं । परहितनिरतो विनाशकालेऽपि ॥ छिन्नोऽपि हि चंदनतरुः । सुरभयति मुखं कुठारस्य ॥ २३ ॥ अथाहं हे स्वामिन् युष्मत्पादयोर्मुहुर्मुहुः प्रणिपत्य कथयामि, यन्ममापराधः क्षतव्यः. इत्यादीनि कुमारीवचनानि श्रुत्वा रूपसेनकुमारेणोक्तं, हे प्रिये अस्मिन् विषये तव कश्चिदप्यपराधो नास्ति, मम प्राक्तनकर्मण एवायं दोषोऽस्ति यतः - उदयति यदि भानुः पश्चिमायां दिशायां । विकसति यदि पद्मं पर्वताग्रे शिलायां ॥ प्रचलति यदि मेरुः शीततां चरित्रम् ।। ५९ ।।
SR No.022758
Book TitleRupsen Charitram
Original Sutra AuthorN/A
AuthorJinsuri
PublisherHiralal Hansraj
Publication Year1936
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy