________________
चारत्रम्
॥ ६०॥
याति वह्नि-स्तदपि न चलतीयं भाविनी कर्मरेखा ॥ २५ ॥ अथ हे प्रिये यदि त्वं मदाज्ञावर्तिन्यसि ।। रूपसेन
| तदा त्वमेनामौषधीं गृहाण ? आघाय च विलोकय यत्कीदृशोऽस्याः परिमलोऽस्तीति. अनयाघातया च है| | यावजीवमावयोः स्नेहो भविष्यति. तत् श्रुत्वा तया मुग्धया च तथैव कृतं. तत्क्षणमेव सा मर्कटीरूपा
जाता, ततो रूपसेनकुमारो मर्कटीरूपां तां स्तंभे बध्वा तद्गृहमध्यस्थापिततद्वस्तुचतुष्टयं च लात्वा 8| पादुकाप्रयोगेण द्रुतं मालिन्या गृहे गतः. प्रातश्च स्वकोयं सर्ववस्तुसमूहं गृहीत्वा स वने प्रयातः, तत्र |
च गत्वा स स्वमनसि सम्यग् विचिंत्य योगींद्ररूपं विधाय कंथादि च परिधायावधूतवेषेण स्थितः. | | यतः-क्वचिद्भूमौ शय्या क्वचिदपि च पर्यकशयनं । क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः॥ क्वचित्कथाधारी क्वचिदपि च दिव्यांबरधरो । मनस्वी कार्यार्थी न गणयति दुःखं न च सुखं ॥२०॥ अथ | प्रातः कुमार्याः प्रासादे यदा दाम्यः समागतास्तदा कनकवतोस्थाने बद्धां तां मर्कटीं विलोकयंतिस्म. | | ताभिश्च तत्स्वरूपं नृपाय ज्ञापितं, हे स्वामिंस्तव पुत्री मर्कटीरूपा जातास्ति. राज्ञापि तत्रागत्य तद्वि
| लोकितं, तदा तस्य मनसि खेदः समुत्पन्नः, ततोऽसो विचारयामास किमयं कोऽपि दृष्टिदोषोऽभूत् ? किं |६| वा कोऽपि शाकिन्यादिलो जातोऽस्ति ? वा केनापि शप्तास्ति ? अथवा केनापि दुष्टेन मंत्रशक्त्या |8|
PARENCREAKINCRECOR
RECORNER