________________
रूपसेन
चरित्रम्
॥१२॥
|| वका मुक्ताः, तैरपि गहनवनादिषु विलोकितं, बहवः पथिकाः पृष्टाः, परं तस्य क्वापि शुद्धर्न लब्धा, [ .
| ततस्ते पश्चान्निवृत्य भूपं कथयामासुः, हे स्वामिन् कुमारस्य शुद्धिस्त्वस्माभिः कुत्रापि न प्राप्ता. तदा | | विषादपरेण राज्ञा निमित्तज्ञा आहूताः, अथ सदसि समागतास्ते राज्ञा पृष्टाः, भो निमित्तज्ञा रूपसेन-2 | कुमारः क्व गतोऽस्ति ? कदा च स मिलिष्यतीत्यादि सम्यग् निमित्तं विलोक्य यूयं कथयत ? इति नृपे. 12 8| णोक्ते ते स्वस्वबुष्ट्यनुसारेण विमर्श कृत्वा किमपि न कथयंति. तदा राज्ञा पुनः पृष्टास्ते कथयामासुः, हे 13 ६| स्वामिन् तत्सर्व वयं प्रातः कथयिष्यामः ततो राज्ञा विसर्जितास्ते प्रभाते पुनरागत्य राजानं कथयामासुः, 18
| हे राजन् रूपसेनकुमारसंबंधिवृत्तांतं वयं कथयितुं नेच्छामः, तेन भवद्भिर्न पृष्टव्यं, कथिते च भवतो , है। महद्दुःखं भविष्यति, तत् श्रुत्वा राजा मूर्छितः, क्षणाच्च पुनः सावधानोऽभूत्. ततो राजा जैनाचार्यमा- | | कार्य तद्विषये पृष्टवान्, तैश्च पद्मावतोदेवीसान्निध्याद्विलोक्य राज्ञोऽये निवेदितं, हे राजन् तद्विषये मया | 2 | पृष्टया पद्मावतीदेव्येत्याख्यातमस्ति, यथा-मन्मथराज्ञः पुत्रः । परदेशगतोऽत्र रूपसेनाख्यः ॥ द्वादश. | वर्षेरेव हि । मिलिष्यति श्रीकलत्रयुतः ॥ ४५ ॥ एतद्विषये च संदेहो नास्ति, यतो देवभाषितमन्यथा 18 ६ न भवति. तत् श्रुत्वा राज्ञो भृशं दुःखं संजातं. परिवारोऽपि सर्वः सशोकोऽमृत्. राजा सभायामपि नोप- 8 ॥ १२ ॥
BECOREGAORECASERECE