________________
रूपसेन
15| विशति, यतस्तेन गुणिना पुत्रेण विना सभा न शोभते, यतः-एकेन वनवृक्षण । पुष्पितेन सुगंधिना |8| चरित्रम
|| ॥ वासितं तद्वनं सर्वं । सुपुत्रेण कुलं यथा ॥ ४६ ॥ एकेन राजहंसेन । या शोभा सरसो भवेत् ॥ न || ॥ १३॥ हूँ| सा बकसहस्रेण । सुपुत्रेण तथा कुलं ॥ १७ ॥ अहो तेनैव सुपुत्रेण मम कुलस्य ख्यातिर्जाताभूत्. अथ है
है| राजा पुनः पुत्रस्य कुशलागमनाय देवानां पूजोपहारधूपभोगादि मनुते, यतः-आर्ता देवान्नमस्यंति ।
तपः कुर्वति रोगिणः ॥ निधना विनयं यांति । वृद्धाः स्युः शीलशालिनः ॥ ४८ ॥ पुनः स नृपः सर्वदा | | तद्विषये शास्त्रज्ञान् वैदेशिकांश्च पृच्छति, एवं स राजा रूपसेनकुमारं मनसा मनागपि न विस्मरति.|| | यतः-गुणिणो गुणेहिं दोसेहिं । दुजणा सिणेहेण सज्जणा चेव ॥ देसंतरगयावि हु । तिन्निवि हियए |8 | खडकंति ॥ ४९ ॥ अथ कियत्समयानंतरं मंत्रिप्रभृतीनामाग्रहेण राजा शोकं निवार्य सभायामुपविशन् | | राज्यकार्याणि करोतिस्म. इतो रूपसेनः क्षणं तत्र वने विश्रम्य वनफलानि भक्षयन्नग्रे चलितः, तावता है। | मागें तस्यैकः स्थविरो ब्राह्मणो मिलितः. स वृद्धो द्विजः करगृहीतयष्टिरत्यंतं गतदृष्टितेजा अपि लोभेन | | भिक्षाद्यर्थं ग्रामंग्रामंप्रति भ्रमति. यतः
अंगं गलितं पलितं मुंडं । जातं दशनविहीनं तुंडं ॥ वृद्धो याति गृहीत्वा दंडं । तदपि न मुंच-|8| " १२
MARACTEACHECRUCHECEBOOCHHORG
॥१३॥