SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ The Apabhramṁśa Passages of Abhinavagupta X, XI, XII पहिण उभाहरभावकलपुणु अब्भन्तरि एह । सच्चिवपसम इपुणुजअल रब्भहिनिद्दकलेह | संवेण पअरूढ इउभावकला उसमग्गु भरिअद्दसुस्सुहुपुणुभरिउ ।। १ ।। तुरणन्तर लग्गु घडुबो हिजोअसिएह । वितत्त समत्थफुरणकमेण कमेणलिहालमिसाणमिवञ्चावतु ॥ २ ॥ ( 9. 1 2, 3) 1 (X) पहिलउ बाहिर भाव-कल सच्चिय समइ पुणु सअल [प्रथमं बाह्य-भाव-कला पुनः अभ्यन्तरे एषा । सा एव प्रशमति पुनः सकला x x x कलयत ] (XI) संवेअण-पअ-रूढ इउ भाव-कलाउ समग्गु । भरिअ सम्मुहु (?) पुणु भरिउ तुरिआणंतरु लग्गु ॥ [ संवेदन-पद-रूढः अयम् भाव-कलापः समग्रः । म्रियते संमुखं (?) पुनः भृतः तुरियानन्तरं लग्नः ॥ ] पुणु अब्भंतरि एह । इब्भिहि (?) निद्द कलेह || (XII) घडु बोहिण हउं जोअमि एहु वितत्तु समत्थु । फुरण क्रमेण णिहालमि माणमि पंचावतु || [xx बोधेन अहम् पश्यामि एतत् तत्त्वम् समस्तम् । स्फुरण क्रमेण निभालयाभि मानयामि पञ्चावर्तम् ॥ ] जह पसरु अत्ति विपर XIII महेसरु अच्छवि संविरवितहू । जह निअ रूउ महेसरउ तह पुणु अडिवि पर - पसरु पसरु अच्छ इविमल सरूइ || ( 11.1) अच्छइ संवरिवि (?) । अच्छइ विमल-सरूइ ॥ 281. [ यथा निज-रूपम् महेश्वरः आस्ते संवृत्य । तथा पुनः प्रकटयित्वा पर- प्रसरः आस्ते विमल - स्वरूपे । ]
SR No.022756
Book TitleIndological Studies
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherParshva Prakashan
Publication Year1993
Total Pages376
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy