________________
पञ्चमः प्रस्तावः
अहह महापावो कह जिणंपि मिच्छं समीहए काउं ? | इय चिंतिऊण मेल्लइ महल्ल धारुक्कडं कुलिसं ||३||
तं मणसमाणवेगं आगंतुं करजुगंगुलीवलयं। छिंदेइ तस्स सहसा अछिज्जमाणंमि तंमि तिणे ।।४।।
६९५
अह सो अच्छंदगो कुलिसघायनिवडियासु दससुवि करंगुलीसु जायवेलक्खभावो सयलगामजणेण धिक्कारिज्जमाणो गओ तप्पएसाओ । ताहे सिद्धत्यो तस्सोवरि वाढं पओसमावन्नो तं गामजणं भणइ - 'अरे रे दुरायारो महाचोरो एसो । लोएण वृत्तं - भयवं ! कस्स एएण चोरियं? ।' सिद्धत्थेण भणियं- 'निसामेह, अत्थि एत्थ वीरघोसो नाम कम्मारओ।' सोऽविय निसामिऊण नियनामं लोयमज्झयाराओ आगंतूण निवडिओ चलणेसु, भणिउं पवत्तो य- 'भयवं! तुम्हेहिं जो समुक्कित्तिओ सो अहं, साहेह किं कीरउत्ति । सिद्धत्थेण
अहह! महापापः कथं जिनमपि मिथ्यां समीहते कर्तुम् । इति चिन्तयित्वा मुञ्चति महद् धारोत्कटं कुलिशम् ।।३।।
तद् मनःसमानवेगमागत्य करयुगाऽङ्गुलीवलयम्। छिनत्ति तस्य सहसा अछिद्यमाने तस्मिन् तृणे ||४||
अथ सः अच्छन्दकः कुलिशघातनिपतितासु दससु अपि कराऽङ्गुलीषु जातवैलक्ष्यभावः सकलग्रामजनेन धिक्कार्यमाणः गतः तत्प्रदेशात् । तदा सिद्धार्थः तस्योपरि बाढं प्रदोषमापन्नः तं ग्रामजनं भणति 'अरे रे दुराचारः महाचौरः एषः ।' लोकेन उक्तं 'भगवन्! कस्य एतेन चोरितम् ? ।' सिद्धार्थेन भणितं 'निश्रुणु, अस्त्यत्र वीरघोषः नामकः कर्मकारः । सोऽपि निःशम्य निजनाम लोकमध्याद् आगत्य निपतितः चरणयोः, भणितुं प्रवृत्तश्च ‘भगवन्, युष्माभिः यः समुत्कीर्तितः सः अहम्, कथय किं करोमि? ।' सिद्धार्थेन भणितं
આથી તેને વિચાર આવ્યો કે-‘અહા! એ મહાપાપી જિનેશ્વરને પણ કેમ મિથ્યા કરવા ઇચ્છે છે?' એમ ચિંતવી એક ભારે તીક્ષ્ણ વજ્ર છોડ્યું, (૩)
તે મનના વેગે ત્યાં આવતાં પેલું તૃણ છેદાયા પહેલાં તો તરતજ તેના બંને હાથની અંગુલિ બધી કાપી નાખી, (૪)
એટલે વજ્રઘાતથી દશે અંગુલિ છેદાઇ જતાં તે અચ્છેદક વિલક્ષ થતો, બધા ગામજનોથી ધિક્કાર પામતો ત્યાંથી ચાલ્યો ગયો. ત્યારે સિદ્ધાર્થ તેના પર ભારે રોષ લાવતાં પેલા ગ્રામ્યલોકોને કહેવા લાગ્યા કે-‘અરે! એ हुरायारी तो महाथोर छे' सोडो जोल्या- 'भगवान्! खेलो डोनी योरी री?' सिद्धार्थे ऽधुं - 'सांभणोः खहीं વીરઘોષ નામે એક કારીગર છે.' પોતાનું નામ સાંભળતાં લોકોમાંથી તે આગળ આવી, પગે પડીને કહેવા લાગ્યો'हे भगवन् ! तमे भेनुं नाम जोट्या ते हुं पोते; अहो शुं अश्वानुं छे ? सिद्धार्थे ४ : 'हे भद्र! समुटु हिवसे