SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः जं इट्ठाणिट्ठविओगजोगसुहदुक्खलाभलोभाई । अज्जवि भविस्सविसयं तंपि हु सो साहए तेसिं ।।२।। जुम्मं । ६९३ ते य तहाविहं कोउगं दट्ठूण सव्वायरेण वंदंति पूयंति महिमं च करेंति । एवं च पइदिणं इंतजंतेसु गामिल्लएसु पवित्थरिओ सिद्धत्थस्स परमो आणंदो। जहा अन्नया य लोगो भणइ - 'भयवं!, एत्थं अन्नोवि अच्छंदओ नाम जाणओ परिवसइ ।' सिद्धत्थो भणइ-‘सो वराओ न किंचि जाणइ', ताहे लोगो गंतूण तस्स पुरओ साहेइ, देवज्जगो भणइ- 'तुमं न किंपि जाणसि ।' सो य तं सोच्चा अहंकारमुव्वहंतो अप्पाणं ठाविउकामो भणइ-'एह, तुम्ह समक्खं अवणेमि जेण तस्स परिन्नाणाभिमाणं, दुक्करं खलु अम्हारिसस्स पुरओ अत्तणो पयासणं, सुकरा तुम्हारिसस्स पुरओ गामिल्लयाण मज्झे विविहसमुल्लाव' त्ति । एवं च नियवियक्खणत्तं पयडंतो ईसामहल्लसल्लखिल्लियहिययो यद् इष्टाऽनिष्टवियोगयोग-सुख-दुःखलाभलोभादि । अद्यापि भविष्यद्विषयं तदपि खलु सः कथयति तेषाम् ।।२।। युग्मम्। ते च तथाविधं कौतुकं दृष्ट्वा सर्वाऽऽदरेण वन्दन्ते, पूजयन्ति महिमानं च कुर्वन्ति । एवं च प्रतिदिनं आगच्छद्गच्छत्सु ग्रामिकेषु प्रविस्तृतः सिद्धार्थस्य परमः आनन्दः। अन्यदा च लोकः भणति 'भगवन्! अन्योऽपि अच्छन्दकः ज्ञायकः परिवसति ।' सिद्धार्थः भणति सः वराकः न किञ्चद् जानाति ।' तदा लोकः गत्वा तस्य पुरतः कथयति यथा 'देवार्यकः भणति, त्वं किमपि न जानासि।' सः च तत् श्रुत्वा अहङ्कारमुद्वहन् आत्मानं स्थापयितुकामः भणति 'आगच्छत, युष्माकं समक्षम् अपनयामि येन तस्य परिज्ञानाऽभिमानम् । दुष्करं खलु अस्मादृशस्य पुरतः आत्मनः प्रकाशनम्, सुकराः युष्मादृशस्य पुरतः ग्रामिकस्य मध्ये विविधसमुल्लापाः' इति । एवं च निजविचक्षणतां प्रकटयन् तेभ४ ४ ४ष्ट, अनिष्ट, योग, वियोग, सुज, दु:ख, साल, सोलाहि तथा ४ जाने जनवानुं छे, ते जघुं તેણે તેમને કહી બતાવ્યું. (૨) એટલે તથાપ્રકારનું કૌતુક જોતાં તે ગ્રામ્યજનો ભારે આદરપૂર્વક વંદન-પૂજન કરતાં મહિમા ગાવા લાગ્યા. એમ પ્રતિદિન તે લોકોના આવવા-જવાથી સિદ્ધાર્થને ભારે આનંદ થઇ પડ્યો. એવામાં લોકો એકદા કહેવા લાગ્યા કે-‘હે ભગવન્! અહીં બીજો પણ અચ્છેદક નામે એક જ્ઞાની રહે છે.’ સિદ્ધાર્થે કહ્યું-‘તે બિચારો કંઇ પણ જાણતો નથી.' એટલે લોકોએ જઇને એ વાત તેની પાસે કહી સંભળાવી કે‘દેવાર્ય કહે છે કે તમે કાંઈ જાણતા નથી.' એમ સાંભળતાં અહંકારથી પોતાને ઉત્કૃષ્ટ રાખવા તે બોલ્યો કે-‘ચાલો, તમારી સમક્ષ હું તેના પરિજ્ઞાનનું અભિમાન ઉતારી દઉં; અમારા જેવા આગળ પોતાનો ઉત્કર્ષ બતાવવો બહુ દુષ્કર છે, પરંતુ તમારા જેવા ગ્રામ્ય લોકોમાં વિવિધ બબડાટ ક૨વા સુગમ છે.' એમ પોતાના ચાતુર્યને પ્રગટાવતો,
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy