________________
पञ्चमः प्रस्तावः
जं इट्ठाणिट्ठविओगजोगसुहदुक्खलाभलोभाई ।
अज्जवि भविस्सविसयं तंपि हु सो साहए तेसिं ।।२।। जुम्मं ।
६९३
ते य तहाविहं कोउगं दट्ठूण सव्वायरेण वंदंति पूयंति महिमं च करेंति । एवं च पइदिणं इंतजंतेसु गामिल्लएसु पवित्थरिओ सिद्धत्थस्स परमो आणंदो।
जहा
अन्नया य लोगो भणइ - 'भयवं!, एत्थं अन्नोवि अच्छंदओ नाम जाणओ परिवसइ ।' सिद्धत्थो भणइ-‘सो वराओ न किंचि जाणइ', ताहे लोगो गंतूण तस्स पुरओ साहेइ, देवज्जगो भणइ- 'तुमं न किंपि जाणसि ।' सो य तं सोच्चा अहंकारमुव्वहंतो अप्पाणं ठाविउकामो भणइ-'एह, तुम्ह समक्खं अवणेमि जेण तस्स परिन्नाणाभिमाणं, दुक्करं खलु अम्हारिसस्स पुरओ अत्तणो पयासणं, सुकरा तुम्हारिसस्स पुरओ गामिल्लयाण मज्झे विविहसमुल्लाव' त्ति । एवं च नियवियक्खणत्तं पयडंतो ईसामहल्लसल्लखिल्लियहिययो
यद् इष्टाऽनिष्टवियोगयोग-सुख-दुःखलाभलोभादि ।
अद्यापि भविष्यद्विषयं तदपि खलु सः कथयति तेषाम् ।।२।। युग्मम्।
ते च तथाविधं कौतुकं दृष्ट्वा सर्वाऽऽदरेण वन्दन्ते, पूजयन्ति महिमानं च कुर्वन्ति । एवं च प्रतिदिनं आगच्छद्गच्छत्सु ग्रामिकेषु प्रविस्तृतः सिद्धार्थस्य परमः आनन्दः।
अन्यदा च लोकः भणति 'भगवन्! अन्योऽपि अच्छन्दकः ज्ञायकः परिवसति ।' सिद्धार्थः भणति सः वराकः न किञ्चद् जानाति ।' तदा लोकः गत्वा तस्य पुरतः कथयति यथा 'देवार्यकः भणति, त्वं किमपि न जानासि।' सः च तत् श्रुत्वा अहङ्कारमुद्वहन् आत्मानं स्थापयितुकामः भणति 'आगच्छत, युष्माकं समक्षम् अपनयामि येन तस्य परिज्ञानाऽभिमानम् । दुष्करं खलु अस्मादृशस्य पुरतः आत्मनः प्रकाशनम्, सुकराः युष्मादृशस्य पुरतः ग्रामिकस्य मध्ये विविधसमुल्लापाः' इति । एवं च निजविचक्षणतां प्रकटयन्
तेभ४ ४ ४ष्ट, अनिष्ट, योग, वियोग, सुज, दु:ख, साल, सोलाहि तथा ४ जाने जनवानुं छे, ते जघुं તેણે તેમને કહી બતાવ્યું. (૨)
એટલે તથાપ્રકારનું કૌતુક જોતાં તે ગ્રામ્યજનો ભારે આદરપૂર્વક વંદન-પૂજન કરતાં મહિમા ગાવા લાગ્યા. એમ પ્રતિદિન તે લોકોના આવવા-જવાથી સિદ્ધાર્થને ભારે આનંદ થઇ પડ્યો.
એવામાં લોકો એકદા કહેવા લાગ્યા કે-‘હે ભગવન્! અહીં બીજો પણ અચ્છેદક નામે એક જ્ઞાની રહે છે.’ સિદ્ધાર્થે કહ્યું-‘તે બિચારો કંઇ પણ જાણતો નથી.' એટલે લોકોએ જઇને એ વાત તેની પાસે કહી સંભળાવી કે‘દેવાર્ય કહે છે કે તમે કાંઈ જાણતા નથી.' એમ સાંભળતાં અહંકારથી પોતાને ઉત્કૃષ્ટ રાખવા તે બોલ્યો કે-‘ચાલો, તમારી સમક્ષ હું તેના પરિજ્ઞાનનું અભિમાન ઉતારી દઉં; અમારા જેવા આગળ પોતાનો ઉત્કર્ષ બતાવવો બહુ દુષ્કર છે, પરંતુ તમારા જેવા ગ્રામ્ય લોકોમાં વિવિધ બબડાટ ક૨વા સુગમ છે.' એમ પોતાના ચાતુર્યને પ્રગટાવતો,