________________
६७२
श्रीमहावीरचरित्रम् हा वच्छ! किमुच्छंगेऽवि तं गओ अइगओ सि पंचत्तं । मम मंदभाइणीए अहो किलेसो मुहा जाओ ।।२।।
हा जणणि! तहा कळेण पालिउं मं निलक्खणमियाणिं ।
कह निरवराहएच्चिय न देसि तं मज्झ पडिवयणं? ।।३।। हा भाय! बंधुवच्छल! हा हा तं भइणि! निक्कवडपेम्मे । एक्कपए च्चिय चलियाइं कीस मुत्तूण मं दुहियं? ||४||
हा वच्छे! बहुदविणव्वएण परिणाविया पयत्तेण |
तहविहु इमं अवत्थं संपत्ता हा हयासोऽम्हि ।।५।। हा जक्ख-बंभ-हरि-सूर-बुद्ध-जिण-खंद-रुद्दपमुहसुरा। तह पूइयावि संपइ किमुवेक्खह तो कुणह रक्खं ।।६।। हा वत्स! किमुत्सङ्गेऽपि त्वं गतः अतिगतः असि पञ्चत्वम् । मम मन्दभागिन्याः अहो! क्लेशः मुधा जातः ।।२।।
हा जननि! तथा कष्टेन पालयित्वा मां निर्लक्षणामिदानीम् ।
कथं निरपराधामेव न ददासि त्वं माम् प्रतिवचनम् ।।३।। हे भ्रातः, बन्धुवत्सल! हा हा त्वं भगिनि! निष्कपटप्रेमाः। एकपदे एव चलिताः कथं मुक्त्वा मां दुःखिताम् ।।४।।
हा वत्से! बहुद्रव्यव्ययेन परिणायिता प्रयत्नेन ।
तथाऽपि खलु इमामवस्थां सम्प्राप्ता हा! हताशोऽहम् ।।५।। हा यक्ष-ब्रह्म-हरि-सूर्य-जिन-स्कन्द-रुद्रप्रमुखाः सुराः। तदा पूजिताः अपि किमुपेक्षध्वम् ततः कुरुत रक्षाम् ||६|| S! वत्स! 6त्संगमा ४४ तुं भ२५॥ भ पाभ्यो? महा! मंहमा भने वृथा ५७ ५.यो. (२)
હા! જનની! તેં મહાકષ્ટ નિર્લક્ષણ છતાં મારું પાલન કર્યું અને અત્યારે કંઇ પણ અપરાધ ન હોવા છતાં भने उ4. मोदी नथी? (3)
હા! બંધુવત્સલ ભ્રાતા! ભગિની! તમે સાચા પ્રેમી છતાં દુખિત એવા મને તજીને એકી સાથે કેમ ચાલ્યા ગયા? (૪)
હા! વત્સ! બહુ દ્રવ્ય ખરચીને તને મહામહેનતે પરણાવી; છતાં આવી અવસ્થા પામી. હા! મારી આશા વૃથા 28, (५) ! ५६, ब्रह्मा, रि, सूर्य, युद्ध, नि, ६, ३द्र प्रभुप वो! तमने पूछया छतi सत्यारे उभ सभारी उपेक्षा ४२ छो? भाटे २६॥ ४२. (७)