SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ६७० श्रीमहावीरचरित्रम् खामिऊण य तं जहाभिमयं गओ धणदेवसत्थवाहो। सो य वसभो गाढवेयणाभिभूओ जेट्टमासदिणयरनिहरकरोलिकरालिओत्ति गिम्हुण्हतत्तमहियलडज्झमाणदेहो विरसमारसंतो दिणं गमेइ। तंपि से तिणाइयं अवरगोरूवेहिं भक्खिज्जइ । सोऽवि चारिवारिरहियत्तणेण गाढवाहिपीडियत्तणेण य सदीणं दिसाओ अवलोएमाणो तणसलिलहत्थे तं पएसं वोलंते जणे दट्टण चिंतेइ-'नूणं मम निमित्तं एए इममुवाहरंतित्ति। लोगोऽवि तं अइक्कमित्ता नियनियकज्जेसु पयट्टइ। एवं च सो वसभो पइदिणं तहादसणविहलियासो, चम्मठ्ठिपंजरावसेसो एवं सो परिकप्पेइ-'अहो महापाविठ्ठो, वज्जगंठिनिट्ठरमाणसो, निग्घिणो, चंडालविसेसो, असच्चसंधो, कलिकालकलिलकलुसिओ एस गामजणो, जेण मम एवं दुहियस्स अच्छउ दूरे करुणाए तण्णपूलगाइदाणं जं तइया धणदेवसत्थवाहेण मम समक्खं जवसाइ जीवणमप्पियं तंपि गसिऊण ठिओत्ति। एवं च पइदिणं पओसमुव्वहंतो अकामतण्हाए, अकामछुहाए, अकामतिव्ववेयणाए आउलीकयसरीरो महानगरदाहमज्झपडिओ इव देहदाहाभिभूओ मरिऊण च तं यथाभिमतं गतः धनदेवसार्थवाहः । सः च वृषभः गाढवेदनाऽभिभूतः ज्येष्ठमासदिनकरनिष्ठुरकरालि(सूर्य)करालितः ग्रीष्मोष्णतप्तमहीतलदह्यमानदेहः विरसमाऽऽरसन् दिनं गमयति । तदपि तस्य तृणादिकं अपरगोरूपैः भक्ष्यते। सोऽपि चारी-वारिरहितत्वेन गाढव्याधिपीडितत्वेन च सदीनं दिशः अवलोकयन् तृणसलिलहस्तान् तं प्रदेशं व्यतिक्रामतान् जनान् दृष्ट्वा चिन्तयति 'नूनं मम निमित्तम् एते इदमुपाऽऽहरन्ति इति। लोकोऽपि तमतिक्रम्य निज-निजकार्येषु प्रवर्तते । एवं च सः वृषभः प्रतिदिनं तथादर्शनविफलिताऽऽशः, चर्माऽस्थिपञ्जराऽवशेषः एवं सः परिकल्पयति 'अहो! महापापिष्ठः, वज्रग्रन्थिनिष्ठुरमानसः, निघृणः, चण्डालविशेषः, असत्यसन्धः, कलिकालकलिलकलुषितः एषः ग्रामजनः, येन मम एवं दुःखितस्य आस्तां दूरं करुणया तृणपूलादिदानं, यद् तदा धनदेवसार्थवाहेन मम समक्षं यवसादि जीवनम् अर्पितं तमपि ग्रसित्वा स्थितः' इति । एवं च प्रतिदिनं प्रदोषमुद्वहन् अकामतृषया, अकामक्षुधा, अकामतीव्रवेदनया आकुलीकृतशरीरः, महानगरदाहमध्यपतितः इव देहदाहाऽभिभूतः मृत्वा तस्मिनेव ग्रामे अग्रोद्याने शूलपाणिनामक: તૃણ-પાણી હાથમાં લઇ, ત્યાંથી નીકળતા લોકોને જોતાં તે ચિતવતો કે ખરેખર! આ લોકો મારા નિમિત્તે તૃણાદિ લાવે છે. એવામાં લોકો તેને મૂકીને પોતપોતાના કાર્યોમાં પ્રવર્તતા. એમ પ્રતિદિન તેવું જોતાં તે વૃષભ છેવટે નિરાશ થતો. વખત જતાં તે ચર્મ અને અસ્થિ-હાડકાંના પંજરરૂપ બનતાં વિચારવા લાગ્યો કે-“અહો! આ ગ્રામ્ય જનો મહાપાપિષ્ટ, વજની ગાંઠ જેવા નિષ્ફર મનવાળા, દયાહીન, ચંડાલ જેવા, પોતાની પ્રતિજ્ઞાથી ભ્રષ્ટ અને કલિકાલરૂપ કાદવથી કલુષિત લાગે છે કે આમ દુઃખ પામતા મને કરૂણાથી તૃણાદિ આપવાનું તો દૂર રહો, પરંતુ તે વખતે ધનદેવ સાર્થવાહ મારી સમક્ષ ચારા-પાણી માટે જે આપ્યું હતું, તે પચાવી બેઠા એ પ્રમાણે પ્રતિદિન દ્વેષ ધરતાં અકામ તૃષ્ણા, અકામ સુધા, તીવ્ર વેદનાથી શરીર ભારે વ્યાકુળ થતાં, મહાનગરના દાહમાં જાણે પડ્યો હોય
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy