SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ६६८ श्रीमहावीरचरित्रम सो य तहाविहविसमनिवडिएण सुमरिओ धणदेवेण प(पु?)प्फुक्कारपुव्वयं च सक्कारिऊण जोत्तिओ सो सगडीए। तक्खणं अखेवेण य गओ सो निक्कवडसामत्थेण गहिऊण लीलाए भारियंपि तं नईए परकूलं । जहा सा एगा, एवं पंचसयाणिवि सगडीणं निव्वाहियाणि तेण विसमप्पएसाउत्ति । अविय एगत्तो सो वसहो अन्नत्तो सयलगोणसंघाओ। उत्तारइ सगडीओ सब्भावस्सत्थि किमसझं! ।।१।। अइदुद्धरभरपरिकड्ढणेण तुटुं तडत्ति से हिययं । वयणुग्गीरियरुहिरो धसत्ति धरणीयले पडिओ ।।२।। तं च तारिसमवत्थंतरं पत्तमवलोइऊण धणदेवो परिमुक्कसेसकायव्वो सोयभरमुव्वहंतो वाहरावेइ विज्जे, कारवेइ चिगिच्छं, सयमेव समीवढिओ बंधवं व मित्तं व पडिजागरेइ । स्मृतः धनदेवेन पुष्पोत्करपूर्वकं च सत्कार्य योजितः सः शकट्याम् । तत्क्षणम् अक्षेपेण च गतः सः निष्कपटसामर्थ्येन गृहीत्वा लीलया भारितामपि तां नद्याः परकूलम् । यथा सा एका एवं पञ्चशतानि अपि शकटीनां निर्वाहितानि तेन विषमप्रदेशात् । अपि च - एकतः सः वृषभः अन्यतः सकलगोसङ्घातः । उत्तारयति शकट्यः सद्भावस्याऽस्ति किम् असाध्यम्? ||१|| अतिदुर्धरभरपरिकर्षणेन त्रुटितं तडिति तस्य हृदयम् । वदनोद्गीरितरुधिरः धस् इति पृथिवीतले पतितः ।।२।। तं च तादृशमवस्थान्तरं प्राप्तमवलोक्य धनदेवः परिमुक्तशेषकर्तव्यः शोकभरमुद्वहन् व्याहारयति वैद्यान्, कारयति चिकित्साम्, स्वयमेव समीपस्थितः बान्धवमिव, मित्रमिव प्रतिजागर्ति। अन्यदिवसे च ખેંચીને નદીના પર કાંઠે પહોંચ્યો. એમ તેણે પાંચસો ગાડીઓ વિષમ પ્રદેશમાંથી ઉતારી પાર કરી કારણ કે એક તરફ તે વૃષભ અને બીજી બાજુ બધાં બળદો થયા એટલે ગાડીઓ બધી પાર ઉતરી. સદ્ભાવને શું असाध्य 85 A? (१) પરંતુ અતિદુધર ભાર ખેંચવાથી તે બળદનું હૃદય તડતડાટ કરતું તૂટી પડ્યું તથા મુખમાંથી રુધિર વમતો ते 145 यने ५२५॥ ५२ ५. यो. (२) એમ તેને તેવી વિષમ દશાને પામેલ જોઇ બીજા બધાં કામ તજી, ભારે શોક કરતા ધનદેવે વૈદ્યોને બોલાવ્યા, તેની ચિકિત્સા કરાવી અને પોતે પાસે રહેતાં એક બંધુ અને મિત્રની જેમ જાગવા લાગ્યો. એવામાં એક દિવસે તેને
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy