SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ६५८ श्रीमहावीरचरित्रम ता गिहनाहोव्व कुमार! वससु तुह संतियं इमं सव्वं । पइं दिढे पियमित्तं सिद्धत्थनिवं सरेमि अहं ।।७।। इय संथवणोवालंभ-पणय-सिक्खवणगब्भवयणेहिं । भणिऊण जिणं सो तावसाहिवो पडिगओ सगिहं ।।८।। अह तेसिं भयवं तो मुणिउं अप्पत्तियं महासत्तो। जयजीवहिएक्करओ चिंतेउमिमं समाढत्तो ।।९।। मज्झ निमित्तेण इमे पाविंति अबोहिबीयमइभीमं । ता सव्वहा न जुत्तं एत्तोऽवत्थाणमिह काउं ||१०|| तस्माद् गृहनाथः इव कुमार! वस तव सत्कम् इदं सर्वम् । (तव) प्रति दृष्टे प्रियमित्रं सिद्धार्थनृपं स्मराम्यहम् ।।७।। इति संस्तवनोपालम्भ-प्रणय-शिक्षापनगर्भवचनैः। भणित्वा जिनं सः तापसाधिपः प्रतिगतः स्वगृहम् ।।८।। अथ तेषां भगवान् ततः ज्ञात्वा अप्रीति महासत्त्वः । जगज्जीवहितैकरतः चिन्तयितुमिदं समारब्धवान् ।।९।। मम निमित्तेन इमे प्राप्नुवन्ति अबोधिबीजम् अतिभीमम् । तस्मात् सर्वथा न युक्तमितः अवस्थानमिह कर्तुम् ।।१०।। માટે હે કુમાર! તમે ગૃહપતિની જેમ ભલે અહીં સુખે રહો. આ બધું તમારું જ છે. તમને જોતાં પ્રિયમિત્ર, स्वामी सिद्धार्थ २% भने या मावे छ. (७) એ પ્રમાણે સંસ્તવ, ઉપાલંભ, પ્રણય, શિખામણગર્ભિત વચનોવડે વીરને કહીને તે તાપસપતિ પોતાના સ્થાને यो, (८) એટલે મહાસત્ત્વશાળી અને જગજીવના એક હિતકારી એવા ભગવંતે તેમને અપ્રીતિ થયેલ જાણીને વિચાર यो -() “મારા નિમિત્તે એ લોકો અતિભયંકર મિથ્યાત્વ પામશે, માટે હવે અહીં રહેવું તે કોઇ રીતે યુક્ત નથી. (१०)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy