________________
१०१२
श्रीमहावीरचरित्रम अन्नत्थ पारिओ अज्ज सायरं उवनिमंतिओऽवि मए। अहवा निप्पुन्नाणं न घरे चिंतामणी एइ ।।३१।। तिहिं विसेसियं ।।
अह भयवं पारित्ता गामागरसुंदरं धरावीढं |
विहरइ हरियतमभरो सूरो इव भव्वकमलाण ।।३२।। अन्नंमि य पत्थावे समोसढो तत्थ पासजिणसिस्सो। सूरी केवलनाणप्पईवपायडियपरमत्थो ।।३३।।
नाउं समोसढं तं नयरिजणो नरवई य हिट्ठमणो ।
वंदणवडिवाए लहुं समागओ तस्स पासंमि ।।३४।। वंदित्ता भत्तीए उचियट्ठाणंमि सन्निसन्नो य । सुचिरं धम्मं सोउं पुच्छिउमेवं समाढत्तो ।।३५।।
अन्यत्र पारितः अद्य सादरम् उपनिमन्त्रितः अपि मया । अथवा निष्पुण्यानां न गृहे चिन्तामणिः एति ।।३१।। त्रिभिः विशेषकम् ।।
अथ भगवान् पारयित्वा ग्रामाऽऽकरसुन्दरे धरापीठे ।
विहरति हृततिमिरभरः सूर्यः इव भव्यकमलानाम् ।।३२।। अन्ये च प्रस्तावे समवसृतः तत्र पार्श्वजिनशिष्यः । सूरिः केवलज्ञानप्रदीपप्रकटितपरमार्थः ।।३३।।
ज्ञात्वा समवसृतं तं नगरीजनः नरपतिश्च हृष्टमनाः ।
वन्दनप्रतिज्ञया लघुः समागतः तस्य पार्श्वे ।।३४।। वन्दित्वा भक्त्या उचितस्थाने सुनिषण्णश्च ।
सुचिरं धर्मं श्रुत्वा प्रष्टुमेवं समारब्धः ।।३५।। ઓળંગીને ભગવંતે આજે અન્યત્ર પારણું કર્યું, અથવા તો પુણ્યહીનના ઘરે ચિંતામણિ ક્યાંથી? (૨૯/૩૦/૩૧) પછી પારણું કરી ભગવંત, સૂર્યની જેમ ભવ્ય-કમળના તિમિરને હરતા, વસુધા પર વિચરવા લાગ્યા. (૩૨) એકદા પ્રસ્તાવે કેવળજ્ઞાનરૂપ પ્રદીપથી પરમાર્થ જણાવનાર પાર્શ્વનાથના શિષ્યાચાર્ય ત્યાં પધાર્યા. (૩૩) તેમનું આગમન જાણવામાં આવતાં રાજા અને નાગરિકો ભારે હર્ષથી તેમને વંદન કરવા નીકળ્યા, (૩૪) અને ભક્તિભાવથી વાંદી, ઉચિત સ્થાને બેસી, ધર્મ સાંભળીને પૂછવા લાગ્યા કે- (૩૫)