________________
सप्तमः प्रस्तावः
तेणावि कवडसीलत्तणेण काउं बहुं फडाडोवं । सिद्वं जहा महप्पा एसो परमन्नपाणेहिं ।। २६ ।।
सयमेव मए पाराविओत्ति अच्चंतभत्तिजुत्तेण । एत्तो च्चिय तियसेहिं घुट्टमहो दाणमेयंति ।। २७।। जुम्मम् ।।
सोच्चा एवं लोगो रायाविय गाढहरिसपडिहत्थो । तग्गुणगहणं काउं जहागयं पडिनियत्तोत्ति ।। २८ ।।
सो पुण पुराण सेट्टी अच्चंतविसुज्झमाणसुहभावो । दुंदुहिसद्दं सोच्चा झडत्ति सोगाउलसरीरो ।। २९ ।।
पडिचिंतिउं पवत्तो हाहाऽहं मंदभग्गजणजणगो । ओ विहिणा नूणं जस्स घरं लंघिउं नाहो | | ३० ||
तेनाऽपि कपटशीलत्वेन कृत्वा बहुः आडम्बरं । शिष्टं यथा महात्मा एषः परमान्नपानैः ||२६||
स्वयमेव मया पारितः इति अत्यन्तभक्तियुक्तेन।
अतः एव त्रिदशैः धृष्टम् 'अहो दानम्' एतद् इति ।। २७ ।। युग्मम् ।।
श्रुत्वा एवं लोकः राजाऽपि च गाढहर्षपूर्णः । तद्गुणग्रहणं कृत्वा यथाऽऽगतं प्रतिनिवृत्तः ।। २८ ।।
१०११
सः पुनः पुराणश्रेष्ठी अत्यन्तविशुध्यमानशुभभावः । दुन्दुभिशब्दं श्रुत्वा झटिति शोकाकुलशरीरः ।।२९।।
प्रतिचिन्तयितुं प्रवृत्तवान् हाहा! अहं मन्दभाग्यजनजनकः । जनितः विधिना नूनं यस्य गृहं लङ्घित्वा नाथः । । ३० ।।
એટલે કપટી સ્વભાવના તેણે પણ મોટો આડંબર બતાવી કહ્યું કે-‘મેં પોતે ૫૨મભક્તિથી એ મહાત્માને परभान-पान प्रतिसाल्या, तेथी देवताओोखे 'अहो धन' सेवी घोषणा री ' (२७/२७)
એ પ્રમાણે સાંભળતાં લોકો અને રાજા પણ હર્ષ પામી, તેના ગુણ-ગાન કરી, પોતાના સ્થાને ગયા. (૨૮)
એવામાં જીર્ણશ્રેષ્ઠી અત્યંત શુદ્ધ ભાવમાં તત્પર રહેતાં, દુંદુભી શબ્દ સાંભળીને તરત જ શોકાકુળ થતાં ચિંતવવા લાગ્યો કે-‘હા! હા! વિધાતાએ મને મંદભાગી બનાવ્યો કે મેં સાદર નિયંત્રણ કર્યા છતાં મારું ઘર