SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रस्तावः तेणावि कवडसीलत्तणेण काउं बहुं फडाडोवं । सिद्वं जहा महप्पा एसो परमन्नपाणेहिं ।। २६ ।। सयमेव मए पाराविओत्ति अच्चंतभत्तिजुत्तेण । एत्तो च्चिय तियसेहिं घुट्टमहो दाणमेयंति ।। २७।। जुम्मम् ।। सोच्चा एवं लोगो रायाविय गाढहरिसपडिहत्थो । तग्गुणगहणं काउं जहागयं पडिनियत्तोत्ति ।। २८ ।। सो पुण पुराण सेट्टी अच्चंतविसुज्झमाणसुहभावो । दुंदुहिसद्दं सोच्चा झडत्ति सोगाउलसरीरो ।। २९ ।। पडिचिंतिउं पवत्तो हाहाऽहं मंदभग्गजणजणगो । ओ विहिणा नूणं जस्स घरं लंघिउं नाहो | | ३० || तेनाऽपि कपटशीलत्वेन कृत्वा बहुः आडम्बरं । शिष्टं यथा महात्मा एषः परमान्नपानैः ||२६|| स्वयमेव मया पारितः इति अत्यन्तभक्तियुक्तेन। अतः एव त्रिदशैः धृष्टम् 'अहो दानम्' एतद् इति ।। २७ ।। युग्मम् ।। श्रुत्वा एवं लोकः राजाऽपि च गाढहर्षपूर्णः । तद्गुणग्रहणं कृत्वा यथाऽऽगतं प्रतिनिवृत्तः ।। २८ ।। १०११ सः पुनः पुराणश्रेष्ठी अत्यन्तविशुध्यमानशुभभावः । दुन्दुभिशब्दं श्रुत्वा झटिति शोकाकुलशरीरः ।।२९।। प्रतिचिन्तयितुं प्रवृत्तवान् हाहा! अहं मन्दभाग्यजनजनकः । जनितः विधिना नूनं यस्य गृहं लङ्घित्वा नाथः । । ३० ।। એટલે કપટી સ્વભાવના તેણે પણ મોટો આડંબર બતાવી કહ્યું કે-‘મેં પોતે ૫૨મભક્તિથી એ મહાત્માને परभान-पान प्रतिसाल्या, तेथी देवताओोखे 'अहो धन' सेवी घोषणा री ' (२७/२७) એ પ્રમાણે સાંભળતાં લોકો અને રાજા પણ હર્ષ પામી, તેના ગુણ-ગાન કરી, પોતાના સ્થાને ગયા. (૨૮) એવામાં જીર્ણશ્રેષ્ઠી અત્યંત શુદ્ધ ભાવમાં તત્પર રહેતાં, દુંદુભી શબ્દ સાંભળીને તરત જ શોકાકુળ થતાં ચિંતવવા લાગ્યો કે-‘હા! હા! વિધાતાએ મને મંદભાગી બનાવ્યો કે મેં સાદર નિયંત્રણ કર્યા છતાં મારું ઘર
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy