________________
१००३
सप्तमः प्रस्तावः
स कयत्थ जाय हरिहरिणपमुह, भुवणेसर! ते तेरिच्छनिवह । गिरिकंदरपडिमासंपवन्नु, तुहं दिहु जेहिं जिण! कणयवन्नु ।।४।।
तावच्चिय घोरभवाडवीए, निवडंति जीवा दुहसंकडाए ।
जावऽज्जवि तुम्ह पयारविंद-सेवं कुणंति नो जिणवरिंद! ।।५।। हिमवंतपमुहकुलपव्वएसु, खीरोयहिवेइरसायलेसु । गायंति कित्तिं तुह भुवणनाह!, किन्नरसमूह दइयासणाह ||६||
तुह एक्कह कह वित्थारु पत्त, नीसेसकहंतर जणिहिं चत्त। उइयंमि अहव रविमंडलंमि, खज्जोय न सोहइं नहयलंमि ।।७।।
ते कृतार्थाः जाताः हरि-हरिणप्रमुखाः, भुवनेश्वर! ते तिर्यग्निवहः । गिरिकन्दराप्रतिमासम्प्रपन्नः त्वं दृष्टः यैः जिन! कनकवर्णः ।।४।।
तावदेव घोरभवाटव्यां निपतन्ति जीवा दुःखसङ्कटायाम् ।
यावद् अद्यापि तव पादाऽरविन्दसेवां कुर्वन्ति नो जिनवरेन्द्र! ।।५।। हिमवन्तप्रमुखकुलपर्वतेषु, क्षीरोदधि-वैताढ्य-रसातलेषु । गायन्ति कीर्तिं तव भुवननाथ! किन्नरसमूहः दयितासनाथः ।।६।।
तव एकस्य कथा विस्तरं प्राप्ता, निःशेषकथान्तराणि जनैः त्यक्तानि । उदिते अथवा रविमण्डले, खद्योतः न शोभते नभतले ।।७।।
હે ભુવનેશ્વરી સિંહ, હરિશ પ્રમુખ તે તિર્યંચો પણ કૃતાર્થ છે કે જેઓ ગિરિગુફામાં પ્રતિભાસંપન્ન કનકવાણા तमा। शन ३ छ. (४)
જીવો દુઃખપૂર્ણ આ ઘોર ભવાટવીમાં ત્યાં સુધી જ પડે છે કે હે દેવાધિદેવ! જ્યાં સુધી તમારા ચરણ-કમળની सेवा २ नथी. (५)
હે ભુવનનાથ! હિમવંત પ્રમુખ કુલપર્વતો, ક્ષીરોદધિ, વૈતાઢ્ય અને પૃથ્વીમાં પોતાની પત્નીઓ સહિત કિન્નરો तमारी तिं ॥४ २६या छ. (७)
એક તમારી કથા વિસ્તારથી પામતાં, લોકો બીજી બધી કથાઓ તજી દે છે અથવા તો સૂર્યોદય થતાં આકાશમાં अधोत-५२४ो शुं शो ? (७)