SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १००२ श्रीमहावीरचरित्रम् परिखित्तो कुसुमनियरो, वरिसियं गंधोदयं, अहो दाणमहो दाणंति उग्घोसणा कया। तत्थेव ताव जाया अदरिद्दा थेरी। अह सामी निव्ववियसरीरो गओ आलभियाभिहाणं नयरिं। तत्थवि पडिमापडिवन्नस्स भत्तिनिब्मरो हरीनाम विज्जुकुमारिंदो तिपयाहिणापुव्वगं निवडिऊण चलणेसु संथवं काउं पवत्तो। कहं? - जय निज्जियदुज्जयकुसुमबाण!, अविणस्सरपावियसुहनिहाण!। उवसग्गवेरसमरेक्कधीर!, तुह सच्चं नाउँ जिणिंद वीर! ।।१।। ___ संसारजलहिनिवडंतसत्त, पइं एक्किं रक्खियबहुदुहत्त। तुह सुमरणमित्तेवि पावरासि, नासइ तिमिरं पिव रविपयासि ।।२।। तुह दंसणमेत्तेऽवि जे न बुद्ध, ते तिक्खदुक्खलक्खेहिं रुद्ध । तुह चलणकमलमुदंकियस्स, भद्दाइं होति धरणीयलस्स ।।३।। 'अहो दानम् अहोदानम्' इति उद्घोषणा कृता। तत्रैव तावद् जाता अदरिद्रा स्थविरा । अथ स्वामी निर्वापितशरीरः गतः आलंभिकाऽभिधानां नगरीम्। तत्राऽपि प्रतिमाप्रतिपन्नस्य भक्तिभरनिर्भरः हरिः नामकः विद्युत्कुमारेन्द्रः त्रिप्रदक्षिणापूर्वकं निपत्य चरणयोः संस्तवं कर्तुं प्रवृत्तवान् । कथम् - जय निर्जितदुर्जयकुसुमबाण! अविनश्वरप्राप्तसुखनिधान! उपसर्गवैरसमरैकधीर! तव सत्यं नाम जिनेन्द्र वीर! ।।१।। संसारजलधिनिपतत्सत्त्वस्य प्रति एकं रक्षितबहुदुःखातः ।। तव स्मरणमात्रेऽपि पापराशिः नश्यति तिमिरमिव रविप्रकाशे ।।२।। तव दर्शनमात्रेऽपि ये न बुद्धाः ते तीक्ष्णदुःखलः रुद्धाः । तव चरणकमलमुद्राऽङ्कितस्य भद्राणि भवन्ति धरणीतलस्य ।।३।। થઇ. પછી શરીરથી નિરપેક્ષ એવા પરમાત્મા આલંભિકા નગરીમાં ગયા. ત્યાં ભક્તિનિર્ભર હરિ નામે વિદ્યુકુમારોનો ઇંદ્ર, પ્રતિમાસંપન્ન સ્વામીને ત્રણ પ્રદક્ષિણાપૂર્વક પગે પડી, સ્તુતિ કરવા લાગ્યો દુર્જય કુસુમબાણ-કામને જીતનાર, અવિનશ્વર સુખ-નિધાનને પામનાર, ઉપસર્ગ-સમરાંગણમાં એક-ધીર मेवा निद्र! त साया वी२ ४५ पाभो. (१) સંસાર-સાગરમાં પડતાં દુઃખા પ્રાણીઓને એકી સાથે સુરક્ષિત કરનાર, તમારા સ્મરણ માત્રથી રવિના પ્રકાશે અંધકારની જેમ પાપરાશિ નાશ પામે છે. (૨) તમારા દર્શન માત્રથી જે પ્રતિબોધ ન પામ્યા, તે લાખો તીણ દુઃખોથી ઘેરાયા. તમારા ચરણ-કમળની મુદ્રાથી डित घरातलनु उल्याए। थाय छ. (3)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy