SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ९९४ श्रीमहावीरचरित्रम मुंच कढिणत्तणं देहि नाह! पडिवयणमम्ह दुहियाणं। पेम्मपरायत्तमणं सप्पुरिसा नावहीरंति ।।६।। तुह दंसणमेत्तेणवि दसमदसं पाविउव्व एस जणो। एत्तोऽवि मा उवेहसु एवं तज्जंति काओऽवि ।।७।। इय सविलासं सुरकामिणीहिं पायडियबहुवियाराहिं। न मणागपि विचलियं चित्तं झाणाओ जगगुरुणो ।।८।। अह उग्गयंमि सूरे अखुभियहिययं पलोइउं नाहं । संगमओ हयसत्ती चिंतिउमेवं समाढत्तो ।।९।। अणुकूलुवसग्गेहिवि न चलइ एसो मुणी महासत्तो। ता किं एत्तो मोत्तुं एयं वच्चामि सुरलोए? ।।१०।। मुञ्च कठिनतां देहि नाथ! प्रतिवचनम् अस्माकं दुःखितानाम् । प्रेमपराऽऽयत्तमनः सत्पुरुषाः नाऽपधीरयन्ति ।।६।। तव दर्शनमात्रेणाऽपि दशमदशां प्राप्त इव एषः जनः । इतः अपि मा उपेक्षस्व एवं तर्जयन्ति काः अपि ।।७।। इति सविलासं सुरकामिनीभिः प्रकटितबहुविकाराभिः । न मनागपि विचलितं चित्तं ध्यानतः जगद्गुरोः ।।८।। अथ उद्गते सूर्ये अक्षुब्धहृदयं प्रलोक्य नाथम् । सङ्गमकः हतशक्तिः चिन्तयितुमेवं समारब्धवान् ।।९।। अनुकूलोपसर्गः अपि न चलति एषः मुनिः महासत्त्वः । तदा किम् इतः मुक्त्वा एनं व्रजामि सुरलोके? ।।१०।। હે નાથ! કઠિનતા તજી, અમ દુઃખીઓને બોલાવ. સપુરુષો પ્રેમાધીન મનનો તિરસ્કાર કરતા નથી. (૯) આ યુવતીઓ તારા દર્શન માત્રથી જાણે કામની દશમી અવસ્થા પામી છે, તો હવે ઉપેક્ષા ન કર એમ કેટલીક ४५ मा छ.' (७) એ પ્રમાણે બહુ વિકાર પ્રગટાવી, સવિલાસ સુરાંગનાઓ અંગગુરુનું મન ધ્યાનથકી લેશ પણ ચલાયમાન કરી न शी. (८) પછી સૂર્યોદય થતાં પ્રભુને અણુભિત જોઇ, હતશક્તિ સંગમક ચિંતવવા લાગ્યો કે-(૯) “આ મહાસત્ત્વ મુનિ અનુકુળ ઉપસર્ગોથી પણ ચલાયમાન થતો નથી, તો હવે એને મૂકીને શું હું સ્વર્ગે ચાલ્યો જાઉં? (૧૦)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy