________________
सप्तमः प्रस्तावः
अहवा न जुज्जइ इमं काउं मे दीहरेण कालेन । उवसग्गियस्स जइ पुण इमस्स चित्तं पकंपेज्जा ।।११।।
इय कलुसासयगोयरगएण तइलोक्कबंधुणो धणियं । उवसग्गं गामेविहू विहरं परिचत्तभत्तस्स ।।१२।। वालुयपंथ सुभूमे सुछेत्त मलयंमि हत्थिसीसंमि। ओसलि-मोसलि-तोसलिपमुहेसुं संनिवेसेसुं ।।१३।।
ते केवि तेण तियसाहमेण विहरंतयस्स उवसग्गा। विहिया अइदुव्विसहा जे कहिउंपि हु न तीरंति ।।१४।। जुम्मं ।
एएणं चिय ते कारणेण चरिए न एत्थ वित्थरिया । सिद्धंताओ कुसलेहिं किंतु सयमेव नायव्वा ।।१५।। अथवा न युज्यते इदं कर्तुं मम दीर्घेण कालेन । उपसृष्टस्य यदि पुनः अस्य चित्तं प्रकम्पेत ।।११।।
९९५
इति कशाऽऽशयगोचरगतेन त्रिलोकबन्धोः गाढम् । उपसर्गं(कृतं) ग्रामेऽपि खलु विहरतः परित्यक्तभक्तस्य ।।१२।।
वालुकापन्थे, सुभूमे, सुक्षेत्रे, मलये, हस्तिशीर्षे। ओसलि-मोसलि-तोसलिप्रमुखेषु सन्निवेशेषु ।। १३ ।।
ते केऽपि तेन त्रिदशाऽधमेन विहरतः उपसर्गाः ।
विहिताः अतिदुर्विसहाः ये कथितुमपि खलु न शक्यन्ते ।।१४।। युग्मम् ।
एतेन एव ते कारणेन चरिते नाऽत्र विस्तृताः ।
सिद्धान्ततः कुशलैः किन्तु स्वयमेव ज्ञातव्याः ||१५||
અથવા તો એમ કરવું મને યુક્ત નથી. લાંબો વખત ઉપસર્ગ કરતાં પણ વખતસર એનું ચિત્ત ચલાયમાન थशे.' (११)
એવા ક્લિષ્ટ ભાવમાં વર્તતા સંગમકે આહારત્યાગી અને ગામમાં વિચરતા વિભુને પણ સતાવ્યા. (૧૨)
वासुपंथ, सुलूभ, सुक्षेत्र, भाय, हस्तिशीर्ष, खोसलि, भोलि, तोसलि प्रमुख संनिवेशोभां वियरता ભગવંતને તે અધમ દેવે જે ઉપસર્ગો કર્યા, તે અતિદુસ્સહ અને કહી પણ ન શકાય તેટલા હતા, જેથી આ ચરિત્રમાં તે વિસ્તારીને બતાવ્યા નથી. કુશળ જનોએ પોતે સિદ્ધાંતથકી સમજી લેવા. (૧૩/૧૪/૧૫)