________________
सप्तमः प्रस्तावः
देविंदा तियसा वा जक्खा रक्खा व खयरवग्गा वा । भूया महोरगा वा अणप्पमाहप्पजुत्तावि । । २ । । जुम्मम् ।।
अवि चालिज्जइ मेरू पल्हत्थिज्जइ महीवि पायाले । ससिसूरविमाणाणिवि बलिणा केणवि दलिज्जति ।।३।।
अवि सोसिज्जंति महण्णवावि बहुमीण - मगरभीमावि । न य भगवं चालिज्जइ झाणाओ तिहुयणेणावि ।।४।।
इय सोच्चा जायपयंडकोवदट्ठोदृभीमभिउडिमुहो । दोसाण संगमो इव संगमओ नाम गिव्वाणो ||५||
सुरवइसमाणविभवो तक्कालविमुक्कलज्जमज्जाओ । ववगयविवेयभावो सया अभव्वो भणइ सक्कं ।।६।। देवेन्द्राः त्रिदशाः वा यक्षाः राक्षसाः वा खेचरवर्गाः वा । भूताः महोरगाः वा अनल्पमाहात्म्ययुक्ताः अपि ।।२।। युग्मम्।।
अपि चाल्यते मेरुः पर्यस्यते मही अपि पाताले । शशि-सूर्यविमानानि अपि बलिना केनाऽपि दल्यन्ते ||३||
अपि शोष्यन्ते महार्णवाः अपि बहुमीन - मकरभीमाः अपि । न च भगवान् चाल्यते ध्यानतः त्रिभुवनेनाऽपि ।।४।।
इति श्रुत्वा जातप्रचण्डकोपदष्टौष्ठभीमभृकुटिमुखः। दोषाणां सङ्गमः इव सङ्गमकः नामकः गीर्वाणः ||५||
९८१
सुरपतिसमानविभवः तत्कालविमुक्तलज्जामर्यादः । व्यपगतविवेकभावः सदा अभव्यः भणति शक्रम् ।।६।।
हेवेंद्रो, हेवो, यक्षो, राक्षसो, विद्याधरो, भूतो, महोरगो-से अतुल्य भाहात्म्ययुक्त छतां विलुने यसावी न શકે. કદાચ મેરૂ ચલાયમાન થાય, પૃથ્વી પાતાલમાં પેસી જાય અને કોઇ બળવાન કદી ચંદ્ર-સૂર્યનાં વિમાનોને પણ દળી નાખે, તેમજ ઘણા મત્સ્ય અને મગરોથી ભીમ એવા મહાસાગરોને પણ કદાચ કોઈ શોષવી નાખે; તથાપિ ભગવંતને ત્રણ ભવન સાથે મળીને પણ ચલાયમાન કરી ન શકે.' (૨/૩/૪)
એ પ્રમાણે સાંભળતાં પ્રચંડ કોપથી હોઠ કરડી, ભ્રકુટીને ભીષણ બનાવી, દોષના એક સંગમરૂપ સંગમક નામે દેવ કે જે ઇંદ્ર સમાન વિભવવાળો, તત્કાલ લજ્જા અને મર્યાદા રહિત બનેલો, સદા વિવેકહીન અને અભવ્ય એવો તે ઇંદ્રને કહેવા લાગ્યો કે-(૫/૬)