________________
९८०
श्रीमहावीरचरित्रम य दव्वाणि मे, एवं न ममीकारो जाएज्जा । खेत्तओ य-गामे वा नगरे वा रन्ने वा खेत्ते वा खले वा घरे वा अन्नत्थ वा तहप्पगारे पडिबंधो न हविज्जा। कालओ य-समए वा, आवलियाए वा, आणपाणए वा, खणे वा, मुहुत्ते वा, दिवसाइए वा न ममत्तं जाएज्जा । भावओ य-कोहे वा, माणे वा, मायाए वा, लोभे वा, पेज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, पेसुन्ने वा, परपरिवाए वा, अरइ-रइए वा, मायामोसे वा, मिच्छादसणसल्ले वा न ममत्तं उप्पज्जेज्जत्ति। तहा एसो भगवं वासारत्तवज्जं अट्ठगिम्हहेमंतियमासेसु गामे एगराइए, नगरे पंचराइए, ववगयहास-सोग-भओ, निरहंकरो, निग्गंथो, वासीचंदणकप्पो, समतणमणिलेझुकंचणो, समसुहदुक्खो, इहलोयपरलोयअप्पडिबद्धो, जीवियमरणेसु निरवकंखी पुवज्जियकम्मसंघनिग्घायणट्ठाए अब्भुट्टिओ विहरइ। किं च -
एयं महाणुभावं नियधीरिमतुलियतिहुयणजणोहं ।
नो धम्मज्झाणाओ खमंति संखोहिउं केई ।।१।। द्रव्याणि मम, एवं न ममकारः भवेत् । क्षेत्रतः च ग्रामे वा, नगरे वा, अरण्ये वा, क्षेत्रे वा, स्थले वा, गृहे वा, अन्यत्र वा तथाप्रकारे प्रतिबन्धः न भवेत् । कालतः च समये वा, आवलिकायां वा, आनप्राणके वा, क्षणे वा, मुहूर्ते वा दिवसादिके वा न ममत्वं भवेत्। भावतः च क्रोधे वा, माने वा, मायायां वा, लोभे वा, प्रेमे वा, द्वेषे वा, कलहे वा, अभ्याख्याने वा, पैशुन्ये वा, परपरिवादे वा, अरतिरत्योः वा, मायामृषायां वा, मिथ्यादर्शनशल्ये वा न ममत्वं उत्पद्येत । तथा एषः भगवान् वर्षारात्रिवर्जेषु अष्टगीष्महेमन्तिकमासेषु ग्रामे एकरात्रिं, नगरे पञ्चरात्रिं, व्यपगतहास्य-शोक-भयः, निरहङ्कारः, निर्ग्रन्थः, वासीचन्दनकल्पः, समतृण-मणि-लेष्टु-कञ्चनः, समसुख-दुःखः, इहलोक-परलोकाऽप्रतिबद्धः, जीवितमरणयोः निराकाङ्क्षी पूर्वाऽर्जितकर्मसङ्घनिर्घातनार्थं अभ्युत्थितः विहरति। किञ्च -
एतं महानुभावं निजधृतितुलितत्रिभुवनजनौघम् ।
नो धर्मध्यानतः क्षमन्ते संक्षोभितुं कोऽपि ।।१।। દ્રવ્યો-એમ મમત્વ ઉત્પન્ન ન થાય. [૨] ક્ષેત્રથી તે ગામ, નગર, અરણ્ય, ક્ષેત્ર, નીચા ભાગો, ઘર કે અન્યત્ર તેવા પ્રકારમાં પ્રતિબંધ ન થાય. [૩] કાલથી તે સમય, આવલિકા, શ્વાસોશ્વાસ, ક્ષણ, મુહૂર્ત કે દિવસાદિકમાં મમત્વ ન थाय. [४] माथी त आध, मान, माय, सोम, २२, द्वेष, सह, अभ्याण्यान, पैशून्य, ५२परिवा६, २२0१, २१, માયામૃષાવાદ કે મિથ્યાત્વશલ્યમાં મમત્વ ન ઉપજે. તથા એ ભગવાનું વર્ષાકાલ સિવાય આઠ મહિના ગામડામાં એક રાત અને નગરમાં પાંચ રાત રહેતાં, હાસ્ય, શોક, ભય રહિત, નિગ્રંથ, નિરહંકાર, કરવત અને ચંદન પ્રત્યે સમાન, તૃણ, મણિ, પત્થર કે કંચનમાં સમદષ્ટિ, સુખ-દુઃખમાં સમભાવે રહેનાર, આ લોક અને પરલોકના પ્રતિબંધ રહિત, જીવિત કે મરણમાં આકાંક્ષા રહિત તથા પૂર્વનાં કર્મ-સંઘાતનો નાશ કરવા સદા સાવધાન થઇને વિચારી રહ્યા છે.
પોતાના પૈર્યથી ત્રિભુવન-જનને તોલનાર એવા એ મહાનુભાવને ધર્મધ્યાનથી ક્ષોભ પમાડવાને કોઈ સમર્થ नथी. (१)