________________
९७९
सप्तमः प्रस्तावः असामन्नगुणपब्भारं हिययंमि धरिउमपारयंतोव्व थुणिउं पवत्तो-'भो मो तियसा! एस भगवं महावीरो पंचसमिओ तिगुत्तो अकोहो, अमाणो, अमाओ, अलोभो, अणासवो, अममो, अकिंचणो, संखोव्व निरंग(ज?)णो, जच्चकंचणं व जायरूवो, जीवोव्व अप्पडिहयगमणो, गयणंपिव निरालंबणो, समीरणोव्व अप्पडिबद्धो, सायरसलिलं व सुद्धहियओ, पुक्खरपत्तं व निरुवलेवो, कुम्मुव्व सुगुत्तिंदिओ, खग्गविसाणं व एगो, विहगोव्व विप्पमुक्को, भारुंडपक्खिव्व अप्पमत्तो, मंदरो इव निप्पकंपो, सागरो इव गंभीरो, चंदो इव सोमलेसो, दिवायरोव्व दित्ततेओ, कुंजरो इव सोंडिरो, पंचाणणोव्व दुद्धरिसो, वसभोव्व जायथामो, वसुंधरव्व सव्वफासविसहो, घयमहुसित्तो हुयासणोव्व तेयसा जलंतोत्ति। तहा एयस्स भगवओ न कत्थइ पडिबंधो समुप्पज्जइ, सो य चउव्विहो, तंजहा-दव्वओ, खेत्तओ, कालओ भावओ य। तत्थ दव्वओ माया मे पिया मे भाया मे सुहिसयणसंगंथसंथुया मे, सचित्ताचित्तमीसाणि
अपारयन् इव स्तोतुं प्रवृत्तवान् ‘भोः भोः त्रिदशाः, एषः भगवान् महावीरः पञ्चसमितः, त्रिगुप्तः, अक्रोधः, अमानः, अमायः, अलोभः, अनाश्रवः, अममः, अकिञ्चनः, शङ्खः इव निरञ्जनः, जात्यकञ्चनमिव जात्यरूपः, जीवः इव अप्रतिहतगमनः, गगनमिव निरालम्बनः, समीरः इव अप्रतिबद्धः, सागरसलिलमिव शुद्धहृदयः, पुष्करपत्रमिव निरूपलेपः, कुर्मः इव सुगुप्तेन्द्रियः, खड्गविषाणमिव एकः, विहगः इव विप्रमुक्तः, भारण्डपक्षी इव अप्रमत्तः, मन्दरः इव निष्प्रकम्पः, सागरः इव गम्भीरः, चन्द्रः इव सौम्यलेश्यः, दिवाकरः इव दीप्ततेजः, कुञ्जरः इव शौण्डीरः, पञ्चाननः इव दुर्धर्षः, वृषभः इव जातस्थामः, वसुन्धरा इव सर्वस्पर्शविसहः, घृतमधुसिक्तः हुताशनः इव तेजसा ज्वलन्। तथा एकस्य भगवतः न कुत्राऽपि प्रतिबन्धः समुत्पद्यते, सश्च चतुर्विधः, तद्यथा-द्रव्यतः, क्षेत्रतः, कालतः, भावतः च। तत्र द्रव्यतः माता मम, पिता मम, भ्राता मम, सुहृत्स्वजनसंग्रन्थसंस्तुताः मम, सचित्ताऽचित्त-मिश्राणि च
સમાવવાને જાણે અસમર્થ હોય તેમ પુનઃ સ્તુતિ કરવા લાગ્યો-હે દેવો! એ ભગવંત મહાવીર પાંચ સમિતિ અને ४ अप्तियुत, सीधी, समानी, अमायी, सलोनी, मनाश्रवी, निर्भम, मायन, शंपनी ४ नि२४न, જાત્યકંચનની જેમ સ્વભાવથી જ સુરૂપવાન, જીવની જેમ અપ્રતિહત ગતિવાળા, ગગનની જેમ નિરાલંબ, પવનની જેમ અપ્રતિબદ્ધ, સાગરસલિલની જેમ શુદ્ધ હૃદયવાળા, કમળપત્રની જેમ નિર્લેપ, કૂર્મની જેમ ગુખેંદ્રિય, ખડગીશંગની જેમ એકાકી, વિહંગની જેમ પ્રમુક્ત, ભારંગની જેમ અપ્રમત્ત, મેરૂ પર્વતની જેમ નિષ્કપ, સાગરની જેમ ગંભીર, ચંદ્રની જેમ સૌમ્ય, સૂર્યની જેમ તેજસ્વી, હાથીની જેમ શૌર્યવાન, સિંહની જેમ દુધર્ષ, વૃષભની જેમ ધુરંધર, વસુંધરાની જેમ સર્વસહ, વૃત, મધસિક્ત હુતાશનની જેમ તેજવડે જ્વલંત, તેમજ એ પ્રભુને ક્યાં પ્રતિબંધ થતો नथी, ते यतुर्विध मा प्रभारी छ :- (१) द्रव्यथा, (२) क्षेत्रथी, (3) लथी मने (४) भावथी. [१] तेभ द्रव्यथा તે મારી માતા, મારા પિતા, મારો ભ્રાતા, મારાં મિત્ર-સ્વજન-સંબંધી-પ્રશંસકો, મારા સચિત્ત, અચિત્ત અને મિશ્ર