SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरचरित्रम् ६५० य किंचि अपावमाणा रोसेण नहेहिं विंधंति मुहेहिं खाइंति, वसंतसमए रोमकूवनिग्गयं सिणेहमापिवंति, सरीरमारूढा य समं विहरंति । गामतरुणायवि तेण गंधेण आयरसियचित्ता भणंति-'भयवं! अम्हंपि देहि इमं गंधजुत्तिं, सुरभो तुज्झ सरीरगंधो।' तहा नवनीलुप्पलपलाससरिच्छमच्छिजुयलं, सुरभिनीसाससुभगं मुहकमलं रूवसंपयं च दट्ठूण मयरद्धयसरपहारजज्जरियहिययाओ गामतरुणीओ गामाणुगामं परियट्टमाणस्स भगवओ निवासद्वाणं पुच्छंति, बहुप्पयारं उवसग्गति यत्ति । एवं पव्वज्जादिणाओ आरम्भ चत्तारि मासा समहिया जाव सुरनिहित्तवासपच्चइया दुट्ठभमराइणो उवसग्गा जायत्ति । अन्नया तेलोक्कतिलओ सयलगुणनिलओ सामी परियडंतो गओ मोरागसंनिवेसे । तत्थ दूइज्जंता नाम तावसरूवधारिणो पासंडिणो परिवसंति, तेसिं च अहिवई जलणसम्मो नाम। सो य मित्तो सिद्धत्थरण्णोत्ति पुव्वनेहेण सामिं दट्ठूण 'सागयं ति भणिऊण संमुहमुवट्ठिओ। नखैः विधन्ति, मुखैः खादन्ति, वसन्तसमये रोमकूपनिर्गतं स्नेहमाऽऽपिबन्ति, शरीरमारूढाः च समं विहरन्ति । ग्रामतरुणाः अपि तेन गन्धेन आय (= लाभ ) रसिकचित्ताः भणन्ति 'भगवन्! अस्माकमपि देहि इमां गन्धयुक्तिम्, सुरभिकः तव शरीरगन्धः । तथा नवनीलोत्पल-पलाशसदृशमक्षियुगलम्, सुरभिनिःश्वाससुभगं मुखकमलं रूपसम्पद् च दृष्ट्वा मकरध्वजशरप्रहारजर्जरितहृदयाः ग्रामतरुण्यः ग्रामानुग्रामं परिवर्तमानस्य भगवतः निवासस्थानं पृच्छन्ति, बहुप्रकारम् उपसृजन्ति च । एवं प्रव्रज्यादिनाद् आरभ्य चत्वारि मासानि समधिकानि यावत् सुरनिहितवासप्रत्ययिकाः दुष्टभ्रमरादयः उपसर्गाः जाताः। अन्यदा त्रिलोकतिलकः, सकलगुणनिलयः स्वामी पर्यटन् गतः मोराकसन्निवेशम् । तत्र दुइज्जन्ताः नामकाः तापसरूपधारिणः पाखण्डिनः परिवसन्ति । तेषां च अधिपतिः ज्वलनशर्मा नामा । सः च मित्रः सिद्धार्थराज्ञः इति पूर्वस्नेहेन स्वामिनं दृष्ट्वा 'स्वागतम्' इति भणित्वा सम्मुखम् उपस्थितः । भगवताऽपि પામતા તે ૨ોષ લાવી નખવડે વીંધતા, મુખવડે ડંખ મારતા, વસંત-સમયે રોમ-કૂપમાંથી નીકળેલ રક્ત પીતા અને શરીરે ચડેલા વિભુની સાથે વિચરતા હતા. વળી તે ગંધથી આકર્ષાયેલા ગામના તરુણ જનો પણ ભગવંતને કહેતા કે-‘હે નાથ! અમને પણ આ ગંધયુક્તિ બતાવો, આપો, તમારા શરીરનો ગંધ ભારે સુગંધી છે, તેમજ નવનીલોત્પલ અને પલાસ સમાન લોચન-યુગલ, સુરભિ-શ્વાસવડે શોભિત મુખકમલ તથા રૂપસંપત્તિ જોતાં, કામબાણથી જર્જરિત થએલ ગ્રામ-તરુણીઓ ગ્રામાનુગ્રામ વિચરતા ભગવંતનું નિવાસસ્થાન પૂછતી અનેક પ્રકારના ઉપસર્ગ કરતી હતી. એમ પ્રવ્રજ્યા લીધા પછી કંઇક અધિક ચાર માસ, દેવોએ નાખેલ વાસચૂર્ણને લીધે દુષ્ટ ભમરાઓએ પ્રભુને ઉપસર્ગ કર્યો. એકદા ત્રણ લોકના તિલક સમાન અને સમસ્ત ગુણોના ભંડાર એવા સ્વામી પર્યટન કરતાં મોરાગ સંનિવેશમાં ગયા. ત્યાં દુઇજ્જત નામે પાખંડી કે જેઓ તાપસના વેશે રહેતા તેમનો જ્વલનશર્મા નામે અધિપતિ
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy