SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ९६० श्रीमहावीरचरित्रम् जं कुलविलयामलिणत्तकारिणा उभयलोगदुद्रुण। वेसाभावे विणिम्मियऽम्हि सुकुलप्पसूयावि ।।२।। तत्थवि न ठिओ तं एत्तिएण घडिअम्हि नियसुएणावि । हा हा गरुयमकज्जं सत्थेसुवि सुम्मइ न एवं ।।३।। जइ पुव्वं चिय पावेहिं तेहिं चोरेहिं विणिहया हुता। ता किं असच्चमविगोवणिज्जमिममज्ज पेच्छेज्जा? ।।४।। किं कूवयपक्खेवेण अहव उल्लंबणेण साहेमि। सासनिरोहेणं वा लहुं समुज्झामि अत्ताणं ।।५।। यत् कुलविलयामलिनत्वकारिणा उभयलोकदुष्टेन । वेश्याभावेन विनिर्मिताऽहम् सुकुलप्रसूताऽपि ।।२।। तत्राऽपि न स्थितः त्वं एतावता घटितोऽहं निजसुतेनाऽपि । हा हा! गुरुकम् अकार्यं शास्त्रेषु अपि श्रूयते नैवम् ।।३।। यदि पूर्वमेव पापैः तैः चौरैः विनिहता भवेत् । तदा किं असत्यम् अविगोपनीयम् इदम् अद्य प्रेक्षितवती? ।।४।। किं कूपप्रक्षेपेण अथवा उल्लम्बनेन साधयामि । श्वासनिरोधेन वा लघु समुज्झामि आत्मानम् ।।५।। કે મને કુલીન કતાને પણ કુળ-વનિતાને મલિન કરનાર અને ઉભય લોકને વિરુદ્ધ એવા વેશ્યાપણામાં n? (२) તેમ છતાં એટલાથી તું અટક્યો નહિ કે પોતાના પુત્ર સાથે પણ સંઘટિત કરવા હું તૈયાર થયો. અહા! એ તો ભારે અકાર્ય કે શાસ્ત્રોમાં પણ એવું ક્યાંય સંભળાતું નથી. (૩) જો પ્રથમ જ તે પાપી ચોરોએ મને મારી નાખી હોત તો આ અસત્ય અને અતિ નિંદનીય જોવાનો આજે વખત न मावत. (४) अरे! वे दूपामा ५९ गणे पाश जांधी श्वास-निरोधथा सत्वर भात्म-त्या ? (५)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy