SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ९५० श्रीमहावीरचरित्रम् समुप्पाडिओ सो तिलथंभो, एगते उज्झिओ य। एत्यंतरे अहासंनिहियदेवेहिं भयवओ वयणमवितहं कुणमाणेहिं विउब्विया घणावली, जायं सलिलवरिसं, समासासिओ तिलथंबओ। तेण पएसेण वेगेण आगच्छमाणीए गावीए खुरेण चंपिय मूलविभागो पविठ्ठो जलसेयसुकुमारे धरणिवढे । जाओ दढपइट्ठाणो, कमेण परूढाइं मूलाइं, उम्मीलियाई कंदलाइं, पयट्टो फुल्लिउंति । भयवं पुण कुम्मारगामनगरं संपत्तो। तस्स बाहिं सूरमंडलस्सुवरिं निहियदिट्ठी उद्धीकयभुयपरिहो, दीहरजडाकडप्पो, पयइविणीओ, पयइपसमपरो, पयइदयादक्खिण्णाणुगओ, समारद्धसद्धम्मज्झाण विहाणो वेसियायणो नाम लोइयतवस्सी मज्झंदिणसमयंसि आयावेइ । तस्स य उप्पत्ती भन्नइ - मगहाविसए धण-धन्नसमिद्धलोयकलिए गोब्बरगामे आभीरलोयाणं अहिवई गोसंखीनाम कुडुंबिओ, बंधुमई नाम से भज्जा । सा य अवियाउरी। ताणि य परोप्परं दढसिणेहाणुरायाणि विसयसुहमणुहवंताणि कालं वोलेंति । इओ य तस्स गामस्स अदूरे खेडयं नाम संनिवेसो। तत्थ य अविगप्पिया सन्नद्धबद्धकवया परपहरणसणाहा मिलेच्छाण धाडी पडिया। तीए भगवतः वचनमवितथं कुर्वद्भिः विकुर्विता घनाऽऽवलिः, जाता सलिलवर्षा, समाऽऽश्वासितः तिलस्तम्भः । तेन प्रदेशेन वेगेन आगम्यमानायाः गोः खुरेण हतः मूलविभागः प्रविष्टः जलसेकसुकुमारे धरणिपृष्ठे । जातं दृढप्रतिष्ठानम्, क्रमेण प्ररूढानि मूलानि, उन्मिलितानि कन्दानि, प्रवृत्तः फुल्लितुम्। भगवान् पुनः कुम्मारग्रामनगरं सम्प्राप्तवान्। तस्य बहिः सूर्यमण्डलस्योपरि निहितदृष्टिः उर्वीकृतभुजपरिखः, दीर्घजटाकलापः, प्रकृतिविनीतः, प्रकृतिप्रशमपरः, प्रकृतिदया-दाक्षिण्याऽनुगतः, समारब्धसद्धर्मध्यानविधानः वैश्यायनः नामकः लौकिकतपस्वी मध्यन्दिनसमये आतापयति । तस्य चोत्पत्तिः भण्यते - मगधविषये धन-धान्यसमृद्धलोककलिते गोबरग्रामे आभीरलोकानाम् अधिपतिः गोशङ्खीनामकः कुटुम्बिकः, बन्धुमतिः नामिका तस्य भार्या । सा च वन्ध्या । तौ च परस्परं दृढस्नेहानुरागिणौ। विषयसुखमनुभवन्तौ कालं व्यतिक्रामतः। इतश्च तस्य ग्रामस्य अदूरे खेटकः नामकः सन्निवेशः। तत्र च अविकल्पिता ભગવંત કૂર્મગામ નગરમાં પહોંચ્યા. તેની બહાર સૂર્યબિંબ સામે દૃષ્ટિ સ્થાપી, ભુજા ઉંચે કરી, લાંબી જટા ધરાવનાર, સ્વભાવે વિનીત, શાંત, દયા અને દાક્ષિણ્યવાનું તથા ધર્મધ્યાનમાં લીન એવો વેશ્યાયન નામે લૌકિક તાપસ મધ્યાહ્નકાળે આતાપના લેતો હતો. તેની ઉત્પત્તિ આ પ્રમાણે છે : મગધ દેશમાં ધન, ધાન્યથી સમૃદ્ધ લોકયુક્ત ગોબર નામે ગામમાં ગોવાળોનો અધિપતિ ગોશંખી નામે એક કૌટુંબિક રહેતો. તેની બંધુમતી નામે ભાર્યા કે જે વંધ્યા હતી તે બંને પરસ્પર દઢ સ્નેહ ધરાવતાં વિષયસુખમાં કાળ વીતાવવા લાગ્યા. હવે તે ગામની નજીકમાં એક ખેટક નામે સંનિવેશ હતો. ત્યાં કવચથી સજ્જ, શસ્ત્રસંયુક્ત
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy