SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ९४७ षष्ठः प्रस्तावः निंदंति, तहाविहप्पयारेहिं विद्दविंति साणादओ य दुट्ठसत्ते सामिस्स अभिमुहं मुयंति । अविय - जह पविरेयण-तणुतयतच्छण-खारोवलेवपामोक्खं । किच्छविगिच्छं विज्जं कुणतमभिणंदए रोगी ।। १ ।। तह जयनाहोवि समग्गमुग्गउवसग्गकारयं लोयं । उवयारिबंधुबुद्धीए बंधुरं पेहइ पहिट्टो ||२|| जुम्मं ।। जेण दरंगुट्ठविकिमेरुविस्संठुलं धरावद्वं । हलहलियसत्तकुलसेलसायरं विरइयं सिसुणा ||३|| सोवि कह अतुलबलसारविक्कमो निक्किवेण कम्मेण । कीडप्पायकयावयमहह सहाविज्जइ जिणिंदो ? || ४ || जुम्मं । परमाधार्मिकसुरस्वरूपाः भगवन्तं विहरन्तं दृष्ट्वा हीलयन्ति, निन्दन्ति, तथाविधप्रकारैः विद्रवन्ति, श्वादीन् च दुष्टसत्त्वान् स्वामिनः अभिमुखं मुञ्चन्ति । अपि च - यथा प्रविरेचन-तनुत्वक्तक्षण-क्षारोपलेपप्रमुखाम् । कृच्छ्रविचिकित्सां वैद्यं कुर्वन्तम् अभिनन्दति रोगी ।।१।। तथा जगन्नाथोऽपि समग्रम् उग्रोपसर्गकारकं लोकम् । उपकारीबन्धुबुद्ध्या बन्धुरं प्रेक्षते प्रहृष्टः । । २ । । युग्मम् ।। येन ईषदङ्गुष्ठविकृष्टमेरुविसंस्थुलं धरापृष्ठम्। प्रकम्पितसप्तकुलशैलसागरं विरचितं शिशुना ||३|| सोऽपि कथं अतुलबलसारविक्रमः निष्कृपेण कर्मणा । कीटप्रायःकृतापद् अहह सह्यते जिनेन्द्रः ? || ४ || युग्मम् ।। પમાડતા અને શ્વાન પ્રમુખ દુષ્ટ સત્ત્વો સ્વામી સન્મુખ દોડાવી મૂકતા, તથાપિ રોગી જેમ જુલાબ, ત્વચાચ્છેદ કે ક્ષારનો લેપ વિગેરે ભારે કષ્ટ આપનાર વૈદ્યને વખાણે તેમ ભગવંત પણ ઉગ્ર ઉપસર્ગ કરનાર બધા લોકોને ઉપકારી બંધુ સમાન જોઇ સંતુષ્ટ થતાં. (૧/૨) અહો! જેણે બાલ્યાવસ્થામાં સ્હેજ અંગુષ્ઠ ખેંચતાં, મેરૂયુક્ત ધરાપીઠ અને સત્ત્વો, કુલપર્વતો અને સાગરને ડોલાયમાન કરી મૂક્યાં તે જિવેંદ્ર પોતે અતુલ બળશાળી છતાં, નિર્દય કર્મને લીધે અહા! એક કીટતુલ્ય જનોના હાથે આપત્તિ સહન કરે છે. (૩૪)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy