________________
षष्ठः प्रस्तावः
९२९
उवसग्गकारगच्चिय परिस्सममुव्वहंति चोज्जमिणं कीरंति जस्स सो पुण कत्थवि नो गणइ जयनाहो ||१४||
अह भुवणतिलयभूए सुविभत्तचउक्क-चच्चरावसहे।
लोहग्गलंमि नयरे सामी पत्तो विहरमाणो ।।१५।। तत्थ य राया दरियारिसूरनिद्दलणदंतिरासिसिहो । जियसत्तू नामेणं भुवणपसिद्धो समिद्धो य ।।१६ ।।
तइया तस्स विरोहो जाओ पच्चंतराइणा सद्धिं । ताहे अपुव्वपुरिसो पेहिज्जइ चारपुरिसेहिं ।।१७।।
उपसर्गकारकाः एव परिश्रममुद्वहन्ति नोद्यमिदम् । कुर्वन्ति यस्य सः पुनः कुत्रापि नो गणयति जगन्नाथः ||१४।।
अथ भुवनतिलकभूते सुविभक्तचतुष्क-चत्वराऽऽवसथे।
लोहार्गले नगरे स्वामी प्राप्तः विहरमाणः ।।१५।। तत्र च राजा दलितारिशूरनिर्दलनदन्तिराशिसिंहः । जितशत्रुः नामकेन भुवनप्रसिद्धः समृद्धश्च ।।१६।।
तदा तस्य विरोधः जातः प्रत्यन्तराज्ञा सह । तदा अपूर्वपुरुषः प्रेक्ष्यते चारपुरुषैः ।।१७।।
ઉપસર્ગ કરનારા પોતે શ્રમિત થઇ જતા, પરંતુ જેને ઉપસર્ગ કરાય છે તે વીતરાગ કંઇ પણ ગણતા નહિ में ४ माश्यय! (१४)
હવે ભગવંત વિહાર કરતાં, ભુવનના તિલક સમાન અને ચોરા, ચોવાટાયુક્ત એવા લોહાર્ગલ નામના नगरमा गया. (१५)
ત્યાં ભુવનપ્રસિદ્ધ અને સમૃદ્ધ એવો જિતશત્રુ નામે રાજા કે જે ગવિષ્ઠ શત્રુઓ અને શૂરવીરરૂપ હસ્તીઓને विराम सिंड समान तो. (१७)
તે વખતે સીમાડાના રાજા સાથે તેને વિરોધ હતો, તેથી રાજપુરુષો અજાણ્યા માણસની તપાસ કરતા. (१७)