________________
९२८
श्रीमहावीरचरित्रम दुस्सिक्खियत्तणेणं गोसालो पुण मुगुंदपडिमाए। लिंगं दाऊण मुहे अपमत्तो अच्छइ मुणिव्व ।।९।।
तत्थवि पुव्वपवाहेण गामलोगेण जायकोवेणं ।
सुचिरं निस्सहूं ताडिऊण तो तंमि परिचत्ते ।।१०।। पहु सालिगाभिहाणे गामे तत्तो विणिक्खमेऊणं। सालिवणंमि जिणिंदो धम्मज्झाणं समारुहइ ।।११।।
सालज्जानामेणं वंतरदेवी अकारणं कुविया ।
कुणइ विविहोवसग्गे तत्थेव ठियस्स जयगुरुणो ।।१२।। सयमेव परिस्संता जाहे उवसग्गणेण सा पावा । ताहे पूयं काउं जहागयं पडिनियत्तत्ति ।।१३।।
दुःशिक्षितत्वेन गोशालः पुनः मुकुन्दप्रतिमायाः। लिङ्गं दत्वा मुखे अप्रमत्तः आस्ते मुनिः इव ।।९।।
तत्राऽपि पूर्वप्रवाहेण ग्रामलोकेन जातकोपेन ।
सुचिरं निसृष्टं ताडयित्वा ततः तस्मिन् परित्यक्ते ।।१०।। प्रभुः शालकाऽभिधाने ग्रामे ततः विनिष्क्रम्य। शालिवने जिनेन्द्रः धर्मध्यानं समारोहते ।।११।।
सालज्जानामिक व्यन्तरदेवी अकारणं कुपिता ।
करोति विविधोपसर्गान् तत्रैव स्थितस्य जगद्गुरोः ।।१२।। स्वयमेव परिश्रान्ता यदा उपसर्गेण सा पापा।
तदा पूजां कृत्वा यथागतं प्रतिनिवृत्ता ।।१३।। અને દુઃશિક્ષિત ગોશાળો, મુકુંદની પ્રતિમાના મુખમાં લિંગ ધરી, મુનિની જેમ અપ્રમત્ત થઇને બેઠો. (૯) એટલે પૂર્વવત્ કોપાયમાન થતાં ગામલોકોએ તેને બહુ જ ફૂટી લાંબા વખતે છોડી મૂક્યો. (૧૦) પછી ભગવંત ત્યાંથી નીકળી શાલક ગામના શાલિવનમાં ધ્યાનસ્થ રહ્યા. (૧૧) ત્યાં નિષ્કારણ કુપિત થયેલ સાલજ્જા નામે વ્યંતરી પ્રભુને વિવિધ ઉપસર્ગો કરવા લાગી. (૧૨) તે પાપિણી જ્યારે પોતે ઉપસર્ગ કરતાં થાકી ત્યારે પ્રભુને પૂજીને સ્વસ્થાને ચાલી ગઈ. (૧૩)