________________
८६६
श्रीमहावीरचरित्रम्
सयणजणेण अणुगम्ममाणो तमेव कम्मारसालमागओ, पेच्छइ पुरट्ठियं उद्धट्ठाणं पडिवन्नं, विगयवत्थं जिणवरं। तं च दट्ठूण वियंभियपलयकोवानलो पढमं चिय अमंगलरूवो नग्गओ दिट्ठो, ता अमंगलं एयस्स चेव उवणेमिति चिंतिऊण लोहघणं घेत्तुं धाविओ सामिवहणत्थं । एत्यंतरे सुराहिवइणा 'कहं नाहो विहरइत्ति जाणणनिमित्तं पउत्तो ओही, दिट्ठो एयरूवो वइयरो । तओ नयणनिमेसमेत्तेण आगओ चलंतमणिकुंडलो आखंडलो तं पएसं, नियसत्तीए य निवाडिओ घायगस्स चेव सिरंमि सो घणो । तग्घायाभिहओ य पत्तो पंचत्तमेसो । तओ हरी तिपयाहिणादाणपुव्वयं पणमिऊण जयगुरुं भणिउमाढत्तो
निरुवमकल्लाणकलावकारणं लोयलोयणाणंदं ।
तं पेच्छिऊण सामिय! कहमिव पावा पउस्संति ? ।।१।।
तिकरणसुद्धीएविहु जणरक्खं जो समीहए काउं । तस्स तुहोवरि दुट्ठा कह वा बुद्धी पयट्टेज्जा ? ।।२।।
उर्ध्वस्थानं प्रतिपन्नम्, विगतवस्त्रं जिनवरम् । तं य दृष्ट्वा विजृम्भितप्रलयकोपानलः प्रथममेव अमङ्गलरूपः नग्नः दृष्टः, तदा अमङ्गलम् अस्य एव उपनयामि इति चिन्तयित्वा लोहघनं गृहीत्वा धावितः स्वामिवधाय। अत्रान्तरे सुराधिपतिना ‘कथं नाथः विहरति' इति ज्ञाननिमित्तं प्रयुक्तः अवधिः, दृष्टः एतद्रूपः व्यतिकरः । ततः नयननिमेषमात्रेण आगतः चलन्मणिकुण्डलः आखण्डलः तं प्रदेशम्, निजशक्त्या च निपातितः घातकस्यैव शिरसि सः घनः । तद्घाताऽभिहतश्च प्राप्तः पञ्चत्वमेषः । ततः हरिः त्रिप्रदक्षिणादानपूर्वकं प्रणम्य जगद्गुरुं भणितुमारब्धवान् -
निरूपमकल्याणकलापकारणं लोकलोचनाऽऽनन्दम् ।
त्वां प्रेक्ष्य स्वामिन्! कथं पापाः प्रविष्यन्ति ? ।। १ ।।
त्रिकरणशुद्ध्याऽपि खलु जनरक्षां यः समीहते कर्तुम्। तस्य तव उपरि दुष्टा कथं वा बुद्धिः प्रवर्तते ? ||२||
એ અમંગળ એને જ અર્પણ કરૂં' એમ ચિંતવી લોહઘણ લઇને તે સ્વામીને મારવા દોડ્યો. એવામાં ‘ભગવંત કેમ વિચરે છે?’ તે જાણવા નિમિત્તે ઇંદ્રે અવધિજ્ઞાનથી જોયું. એટલે પૂર્વોક્ત વ્યતિક તેનાં જોવામાં આવ્યો, જેથી એક નિમેષ માત્રમાં મણિકુંડલથી શોભતો શક્ર તે સ્થાને આવ્યો અને પોતાની શક્તિથી તે લોહઘણ ઘાતકના માથે જ તેણે માર્યો, તેનાથી ઘાત પામતાં તે તરતજ પંચત્વ પામ્યો. પછી ત્રણ પ્રદક્ષિણાપૂર્વક પ્રણામ કરીને ઇંદ્ર ભગવંતને કહેવા લાગ્યો કે
‘હે સ્વામિન્! અનુપમ કલ્યાણના કારણરૂપ અને લોક-લોચનને આનંદ પમાડનાર એવા તમને જોઇને પાપીઓ કેમ પ્રદ્વેષ કરતા હશે? (૧)
ત્રિકરણ શુદ્ધિથી જીવરક્ષા કરવાને ઇચ્છતા એવા તમારા પર દુષ્ટ બુદ્ધિ કેમ પ્રવર્તતી હશે? (૨)