________________
८33
षष्ठः प्रस्तावः
ता एत्तो जुत्तं मे विसेसपरिकम्मणं सरीरस्स। काउं जहसत्तीए सव्वत्थवि उज्जमेयव्वं ।।३।।
इय चिंतिऊण सपए निवेसिओ तेण वद्धणो नाम ।
सिस्सो पडिरूवगुणो विहिया से तह गणाणुन्ना ।।४।। भणिओ य वच्छ! गच्छो जहा मए पालिओ पयत्तेण । तुमएवि तहा एसो पालेयव्वो सयाकालं ।।५।।
सिद्धंतदेसणावि य अविगणियपरिस्समेण कायव्वा ।
सिस्साणं एवं चिय रिणमोक्खो कम्मविगमो य ||६|| एत्तोऽवि भद्द! भदं नूणं भुवणत्तएवि नो अत्थि। तो सुहसीलो होउं मुहाए मा हारिसिं एयं ।।७।। तस्मादितः युक्तं मां विशेषपरिकर्म शरीरस्य । कर्तुं यथाशक्त्या सर्वत्राऽपि उद्यतितव्यम् ।।३।।
इति चिन्तयित्वा स्वपदे निवेषितः तेन वर्धनः नामकः |
शिष्यः प्रतिरूपगुणः विहिता तस्य तथा गणाऽनुज्ञा ।।४।। भणितश्च वत्स! गच्छः यथा मया पालितः प्रयत्नेन । त्वयाऽपि तथा एषः पालयितव्यः सदाकालम् ।।५।।
सिद्धान्तदेशनाऽपि च अविगणितपरिश्रमेण कर्तव्या ।
शिष्याणाम् एवमेव ऋणमोक्षः कर्मविगमश्च ।।६।। इतोऽपि भद्र! भद्रं नूनं भुवनत्रयेऽपि नास्ति।
ततः सुखशीलः भूत्वा मुधा मा हारिष्यसि एतम् ।।७।। तो वे भारे यथाशस्ति शरीरने विशेष सj ते युति छ; ॥२५॥ 3 उधम तो सर्वत्र ४२वो.' (3)
એમ ચિંતવી તેમણે પોતાના પદે ગુણવડે પ્રતિનિધિરૂપ વર્ધન નામે શિષ્ય સ્થાપ્યો, અને તેને ગણની અનુજ્ઞા मापत ४५व्यु -(४)
“હે વત્સ! જેમ મેં પ્રયત્નપૂર્વક ગચ્છ સંભાળ્યો તેમ તારે પણ સદાકાળ એને સંભાળવો, (૫)
તેમજ પરિશ્રમની દરકાર ન કરતાં તારે શિષ્યોને સિદ્ધાંતની દેશના પણ આપવી. એમ કરવાથી તું ઋણમુક્ત भने धर्म रहित २४२. (७) ।
હે ભદ્રા ત્રણે ભુવનમાં એ કરતાં અન્ય કંઇ પણ લ્યાણરૂપ નથી, તો સુખશીલ થઇને તું વૃથા એ હારીશ નહિ. (૭)