________________
७७३
पञ्चमः प्रस्तावः अणेण, अदडंगा य पलाणा दिसोदिसिं । एवं च तिसंझं सो वणसंडं तिपयाहिणीकाऊण जं सउणगमवि पासइ तंपि दहेइ। अन्नेऽवि तम्मग्गेण वोलेमाणे तडियकप्पडियपमुहे पंथिगे विद्दवेइ, अह तब्भएण अवहो जा जाओ सो मग्गो, एसा चंडकोसियसप्पस्स उप्पत्ती।
अह तेण सप्पेण उववणंतरे परिब्भमंतेण दिट्ठो जखमंडवियाए पडिमं ठिओ वद्धमाणजिणवरो। तं च दद्दूण समुच्छलियकोवानलो 'अहो मम सामत्थं एस न मुणइत्ति विगप्पिऊण तरणिमंडलावलोयणचउगुणीभूयविणिस्सरंतविसुम्मिस्सदुस्सहसिहिसिहाभासुरच्छिविच्छोहो निद्दहिउकामो भयवन्तं पेच्छिउमारद्धो
अह जयगुरुणो देहे दिट्ठी दिट्ठीविसस्स पडिफलिया।
पिऊससीयले साऽणुभावओ झत्ति विज्झाया ।।१।।। पलायिताः दिशोदिशि । एवं च त्रिसन्ध्यां सः वनखण्डं त्रिप्रदक्षिणीकृत्य यं शकुनकमपि पश्यति तमपि दहति । अन्यानपि तन्मार्गेण व्यतिक्रामतः तटिक-कार्पटिकप्रमुखान् पथिकान् विद्रवति । अथ तद्भयेन अवहः (वह् धातु) यावद् जातः सः मार्गः, एषा चण्डकौशिकस्य उत्पत्तिः। __ अथ तेन सर्पेण उपवनाऽन्तरे परिभ्रमता दृष्टः यक्षमण्डपिकायां प्रतिमायां स्थितः वर्द्धमानजिनवरः । तं च दृष्ट्वा समुच्छलितकोपानलः 'अहो! मम सामर्थ्यम् एषः न जानाति' इति विकल्प्य तरणिमण्डलाऽवलोकनचतुर्गुणीभूतविनिस्सरद्विषोन्मिश्रदुःसहशिखिशिखाभासुराक्षिविक्षोभः निर्दग्धुकामः भगवन्तं प्रेक्षितुमारब्धवान्।
अथ जगद्गुरोः देहे दृष्टिः दृष्टिविषस्य प्रतिफलिता।
पीयुषशीतले सा अनुभावतः झटिति विध्याता ।।१।। પક્ષીને જોતો તેને પણ બાળી નાખતો, તેમજ તે માર્ગે જતાં કાપેટિક, ભિક્ષુક પ્રમુખ પથિકોને પણ તે પૂર્ણ પરાભવ પમાડતો, એથી તેના ભયને લીધે તે માર્ગ બંધ પડી ગયો. એ ચંડકૌશિક સર્પની ઉત્પત્તિ કહી.
હવે ઉપવનમાં ભમતાં તે સર્પ, યક્ષમંદિરમાં પ્રતિમાએ રહેલા વર્ધમાનસ્વામીને જોયા. એટલે કોપાગ્નિ જાગતાં, “અહો! આ મારા સામર્થ્યને જાણતો નથી' એમ ધારી, રવિબિંબને જોવાથી ચારગણું વિષ નીકળતાં, મયૂરના પીંછા સમાન ચળકતા અક્ષિ-વિક્ષોભવડે ભારે દુઃસહ એવો તે સર્પ ભગવંતને બાળવાની ઇચ્છાથી વારંવાર જોવા લાગ્યો.
ત્યારે દષ્ટિવિષની દષ્ટિ જિનેંદ્રના અમૃત સમાન શીતલ શરીર પર પડતાં, તે અદ્ભુત પ્રભાવથકી તરત જ मोसवा 15. (१)