________________
७६८
श्रीमहावीरचरित्रम् छट्ठट्ठमाइदुक्करविगिट्ठतवभेयसेवणुब्भूयं । गुरु-बाल-सिक्ख-गेलण्ण-पंडियविणओवणीयंपि ।।१।।
दसविहजइजणकिरियापरिपालणपोसियंपि सुहपुन्नं ।
खणमेत्तेणवि तेणं तणं व कोहग्गिणा दडं ।।२।। जुम्मं । एत्तोच्चिय पसमविवज्जियाण सव्वा निरत्थिया किरिया। उक्किट्ठतवोऽविहु होइ केवलं भुक्खमारो सो ।।३।।
जह पव्वयाण मेरू, नईण गंगा, मियाण पंचमुहो।
पक्खीण जहा गरुडो, सेसाही सयलभुयगाण ।।४।। जह साहूण जिणिंदो, मणीण चिंतामणी तहा पसमो। सारो समत्थधम्मस्स तेण एत्थेव जइयव्वं ।।५।। जुम्मं । षष्टाऽष्टमादिदुष्करविकृष्टतपोभेदसेवनोद्भूतम् । गुरु-बाल-शैक्षक-ग्लान-पण्डितविनयोपनीतमपि ||१||
दशविधयतिजनक्रियापरिपालनपोषितमपि शुभपुण्यम् ।
क्षणमात्रेणाऽपि तेन तृणमिव क्रोधाग्निना दग्धम् ।।२।। युग्मम् अतः एव प्रशमविवर्जितानां सर्वा निरर्थिका क्रिया। उत्कृष्टतपोऽपि खलु भवति केवलं क्षुत्पीडनं तत् ।।३।।
यथा पर्वतेषु मेरुः, नदीषु गङ्गा, मृगानां पञ्चमुखः ।
पक्षिषु यथा गरुडः शेषाहिः सकलभुजगेषु ।।४।। यथा साधुषु जिनेन्द्रः, मणिषु चिन्तामणिः तथा प्रशमः । सारः समस्तधर्मस्य तेन अत्रैव यतितव्यम् ।।५।। युग्मम् ।।
___98, माहि हु४२ विष्ट-विराई तपन सेवनयी उत्पन्न येत, गुरु, बास, खान, उतनी विनय કરતાં મેળવેલ અને દશવિધ યતિધર્મની ક્રિયાના પાલનથી પરિપુષ્ટ થયા છતાં તેણે પોતાનું અસાધારણ પુણ્ય ક્રોધાગ્નિવડે એક ક્ષણમાત્રમાં તૃણની જેમ બાળી નાખ્યું. (૧/૨)
એટલા માટે જ પ્રશમ રહિત પુરુષની બધી ક્રિયાઓ નિરર્થક છે, તેમજ ઉત્કૃષ્ટ તપ પણ કેવળ ભૂખમરા सेको छ. (3)
પર્વતોમાં જેમ મેરૂ, નદીઓમાં જેમ ગંગા, પશુઓમાં જેમ સિંહ, પક્ષીઓમાં ગરૂડ, સર્વ ભુજંગોમાં શેષનાગ,