________________
.......९२५ ..... ९२८
.......९४६
.........९५०
........९६७
कुण्डागे मधुमथनगृहे गोशालचेष्टा मर्दनग्रामे बलदेवगृहे च ............... सालागग्रामे सालज्जोपसर्गपूजे.....
.................. लोहार्गले जितशत्रुकृतः सत्कारः ...
................... ......९२९ पुरिमताले वग्गुरश्रेष्ठिकृता पूजा, धर्मघोषसूर्युक्तं पूजाफलं दानं च ...............................
..........९३१ तुन्नागपथे श्रीभूमौ च गोशालस्य ताडनं राजगृहेऽष्टमो वर्षावासः (८).............................
......९४४ लाढावज्रभूमिशुद्धभूमिषूपसर्गाः वृक्षमूले
वर्षावासः (९) ............................ सिद्धार्थकूर्मारग्रामयोरन्तराले तिलप्रश्नादि .........
.........९४९ वैश्यायनस्योत्थानपर्याणिका तेजोलेश्या
तन्निवारणं तदुपायप्रश्नोत्तरे .. कूर्मारसिद्धार्थपुरोरन्तराले तिलनिश्चयात् प्रवृत्तिपरिहारो नियतिवाददाढ्यं च श्रावस्त्यां तेजोलेश्या पार्श्वन्तेवासिसंगमः
प्रस्तावः-७ वैशाल्यां शंखसत्कारः गंडकिकायां
नाविकोपसर्गः ऋतुषट्कस्याविकारिता ............. वाणिज्यग्रामे आनन्दगाथापतिः अवधिमान् .
....................९७४ श्रावस्त्यां वर्षारात्रः (१०) सानुषष्टिके __ प्रतिमाः ........
.......................९७५ दृढभूमौ पेढाले संगमोपसर्गाः, संगमकस्य सौधर्मान्निर्वासनं ..............
.......... ९७८ आलंभिकायां विद्युत्कुमारेन्द्रस्तुतिः श्वेतांबिकायां हरिस्सहस्तुतिः श्रावस्त्यां स्कन्दप्रतिमासत्कारः कौशांब्यां
चन्द्रसूर्यावतारः वाराणस्यामिन्द्रपूजा राजगृहे ईशानार्चा मिथिलायां जनकस्तुतिः धरणेन्द्रवन्दना
१००२ राजगृहे वर्षा रात्रः (११) भूतानन्दस्तुतिः जीर्णश्रेष्ठिभावना केवलिदेशना ......
.१००६ चमरेन्द्रोत्पातः सुसुमारे ................
...................... १०१४ भोगपुरे माहेन्द्रोपसर्गः सनत्कुमारेन्द्रनतिः नन्दीग्रामे नन्दिस्तुतिः . चम्पापातः धारणीमरणं चन्दना
कुल्माषाभिग्रहः ................. षाण्मासिकः कीलकोपसर्गः मध्यमापापायां कीलकनिर्गमः .
.१०६९ तपः संकलना केवलज्ञानं च.........
..................... १०७६
........९७०
......१०३९
...१०४१