________________
श्रीवीरचरित्रस्य विषयानुक्रमः
प्रस्तावः-५ सोमब्राह्मणाय वस्त्रार्धदानम् .........................
.....................६३२ कूर्मारग्रामे गोपोपसर्गः सिद्धार्थाय शक्राज्ञा, बहुलकारितपारणकं दूइज्जंताश्रमे गमनं वर्षायाः पक्षे गते ___ निर्गमः अभिग्रहपंचकं ............
..........६४१ वर्धमानग्रामस्यास्थिग्रामत्वे हेतुः वृषस्याप्रतिजागरणाद् द्वेषः मारिः चैत्यम् . .......................६६० शूलपाणिकृता उपसर्गाः तत्प्रतिबोधः स्वप्नदशकं इन्द्रशर्मोक्तं तत्फलं (१) ............................६७१ अच्छंदकस्य कुटिलता शक्रशिक्षादि .................
......६९१ सुवर्णवालुकायां वस्त्रार्धस्य पातः, नन्दिवर्धनाय लक्षेण दानं तस्य ......
.........६९९ कनकखलाश्रमः (गोभट्टो विप्रः वनारसीप्रस्थानं विद्यासिद्धाकृष्टा रसवती युवतिश्च शीलदार्यं जालन्धरे
चन्द्रलेखाचन्द्रकान्ते ईशानचंद्रः रक्षावलयं गंगायां प्रवेशः नास्तिकवाक् जालन्धरे गमनं ईशानचन्द्ररक्षा योगिनीशान्तिः परस्त्रीनियमः गृहे आगमनं भार्यामरणश्रवणं धर्मघोषस्य देशना दीक्षा मंडूकीविराधना क्रोधः ज्योतिष्कः तापसः चंडकौशिकः बोधः .......
..............७०४ उत्तरवाचाला श्वेतांबिकायां प्रदेशिनृपकृता
स्तुतिः ................. सुरभिपुरं सुदंष्ट्रसुरोपसर्गः कंबलशंबलौ मथुरा जिनदासः साधुदासी गंगोत्तारः स्थूणाके गमनं पुष्यबोधः ....
.......७८१ प्रस्तावः-६ राजगृहनालन्दायां तन्तुवायार्जुनशालायां वर्षावासः (२).. .......................
.................८०४ उत्तरापथे सिलिन्ने केशवशिवापुत्रो मंखः पूर्वप्रियोप-लब्धये पट्टिकाकृतिः मंखलीसुभद्रयोमँखत्वं गोशालजन्म, श्रीवीरेण मीलनं कोल्लाके शिष्यत्वं प्राग्गृहीताया नियतेः स्थालीस्फोटे दाढ्य ब्राह्मणग्रामे उपनन्दगृहदाहः चंपायां वर्षावासः (३) कालाके पात्रालके च ताडनं कुमारे मुनिचन्द्राः चौराके सोमाजयन्तीभ्यां मोचनं पृष्ठचम्पायां वर्षावासः (४) कुतांगले दरिद्राः श्रावस्त्यां मनुष्यमांसं हरिद्रद्रुमेऽग्निः मंगलाग्रामे वासुदेवगृहे आवर्ते बलदेवगृहे च स्थानं चौराके मंडपदाहः कलंबुकायां कालमेघहस्तिनौ म्लेच्छदेशे गमनं पूर्णकलशे स्तेनवधा भद्दिलायां वर्षावासः (५) कदलीसमागमे जंबूखंडे चास्तारिकाभक्तं तंबाके नन्दिषेणाः
कूपिके विजयाप्रगल्भाभ्यां मोचनं वैशालीप्रस्थानं (६) गोशालो बाधितः अयस्कार-घातः ....... ८०५ बिभेलकयक्षस्योत्थानपर्याणिका ..
..................... ८६७ शालिशीर्षे कटपूतनोपसर्गः लोकावधिः .........
.......................९२२ आलम्भिकायां वर्षारात्रः (७) गोशालमीलनं ..............
.................
.......७७९
11