SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरचरित्रम् भणियं-‘पियहरं गया तुह घरिणी, सेसं पुणो कहिस्सामि विहेसु ताव भोयणं।' तओ आउलहिययएणावि तदणुवित्तीए कयमणेणाहारग्गहणं । तयणंतरं आयंतस्स सुहासणगयस्स निवेइयमणाए-'गोभद्द! तुह गयस्स कइवयदिवसावसाणे विओगदुक्खेण वा, तहाविहवाहिवसेण वा परिकिसियसरीराए सिवभद्दाए अयंडेच्चिय समुप्पन्ना गाढं सूलवेयणा, आउलियं सरीरं, ओसहेहिवि न जाओ विसेसो, गया य मुहुत्तमेत्तेण पंचत्तं ति । एयं च सो आयन्निऊण विओगवज्जजज्जरियहियओ खणंतरमुच्छिओ इव विगमिऊण मुक्कपोक्कारकरुणसद्दं रोइउं पवत्तो, समासासिओ पासवत्तिणा जणेण, कयाइं मयलोइयकिच्चाइं, कालेण य जाओ अप्पसोगो। अन्नया य भणिओ लोगेहिं, जहा- 'गोभद्द! कीरउ कलत्तसंगहो, विमुच्चउ सोगो, एसच्चिय गई संसारविलसियाणं । तेण भणियं - भो दूरमसरिसमेयं, तहाहि ७५६ तावद् भोजनम्।' ततः आकुलितहृदयेनाऽपि तदनुवृत्या कृतमनेन आहारग्रहणम्। तदनन्तरम् आयातस्य सुखासनगतस्य निवेदितम् अनया 'गोभद्र! तव गतस्य कतिपयदिवसाऽवसाने वियोगदुःखेन वा, तथाविधव्याधिवशेन वा परिकृशितशरीरां शिवभद्राम् अकाण्डे एव समुत्पन्ना गाढं शूलवेदना, आकुलितं शरीरम्, औषधैः अपि न जातः विशेषः गता च मुहूर्त्तमात्रेण पञ्चत्वम् । एवं च सः आकर्ण्य वियोगवज्रजर्जरितहृदयः क्षणान्तरमूर्च्छितः इव विगम्य मुक्तपूत्कारकरुणशब्दं रोदितुं प्रवृत्तवान्, समाश्वासितः पार्श्ववर्तिना जनेन, कृतानि मृतलौकिककृत्यानि, कालेन च जातः अल्पशोकः । अन्यदा च भणितः लोकैः यथा 'गोभद्र! कुरु कलत्रसङ्ग्रहम्, विमुञ्च शोकम्, एषैव गतिः संसारविलसितानाम्। तेन भणितं ‘भोः दूरम् असदृशम् एतत्, तथाहि - આગ્રહથી ગોભદ્રે ભોજન કર્યું. પછી આવીને આસન પર બેસતાં, તેણીએ તેને જણાવ્યું કે-‘હે ગોભદ્ર તું જતાં કેટલાક દિવસ પછી વિયોગ-દુઃખે કે તથાવિધ વ્યાધિને લીધે શરીરે બહુ જ કૃશ થઈ જતાં શિવભદ્રાને અકાળે તીવ્ર શૂળ વેદના જાગી, શરીર ભારે આકુળ-વ્યાકુળ થવા લાગ્યું, ઔષધો કરતાં પણ આરામ ન થયો. જેથી તે મુહૂર્તમાત્રમાં મરણ પામી.' એ પ્રમાણે સાંભળતાં વિયોગરૂપ વજ્રથી હૃદય જર્જરિત થતાં ક્ષણવાર જાણે મૂર્છા પામ્યો હોય તેમ વીતાવી, મોઢેથી પોક મૂકીને તે કરુણ શબ્દે રોવા લાગ્યો. ત્યાં પાસે રહેતા લોકોએ તેને શાંત કર્યો. પછી તેણે મૃતકાર્યો કર્યાં અને વખત જતાં તેનો શોક ઓછો થયો. એવામાં એકાદ લોકોએ તેને જણાવ્યું दे-'हे गोलद्र ! शो तकने तमे हवे इरीथी उन्या परगो संसारनी गति खेवी ४ होय छे' ते जोल्यो- 'खरे ! એ તો બહુ જ અઘટિત છે, કારણ કે
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy