SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ७५४ श्रीमहावीरचरित्रम् तुमए अपारपावपारावाराओ, होउ संपयं सदारपरिभोगं मोत्तूणाऽऽमरणंतं निवित्ती मम सेसमहिलापसंगस्सत्ति। गोभद्देण भणियं-'अज्ज! जाओ इयाणिं मम वंछियत्थलाभो, एत्तो सुमरिज्जासि मं सुहिसयणाइकहंतरेसुत्ति । एवं वुत्ते विज्जासिद्धो जोडियपाणिपल्लवो पणामं काऊण सव्वेसिं सिणेहवससंदंतवाहफुरंतनयणो, सायरमवलोइज्जमाणो चंदकंतापमुहेहिं अइंसणमुवगओत्ति । चक्खुपहमइक्कंतेऽवि तंमि खणं विरहवेयणासुन्नत्तणमणुभविऊण भणियं गोभद्देण-अहो से वयणविन्नासो, अहो पावपरिहारो, अहो भीरुत्तणं, अहो विणीयया, अहो सुगुणज्जणसमुज्जमो, अहो असरिसदक्खिणत्तणंति।' चंदलेहाए भणियं-'तुहाणुभावो खलु एसो, न हि नरिंदसामत्थमंतरेण भुयगफणाफलगमइक्कमिउमभिसक्कइ सालूरो, न तिक्खंकुसकरारोहगं विणा पहे पयट्टइ मत्तदोघट्टो त्ति । एवं च विविहसंकहाहिं ठाऊण कइवय दिणे अन्नदियहे य भणियं गोभद्देण, जहा-'बहूइं दिणाइं मम गिहनिग्गयस्स ता समुपदिष्टम्, समुद्धृतोऽहं त्वया अपारपापपारावारतः, भवतु साम्प्रतं स्वदारापरिभोगं मुक्त्वा आमरणान्तं निवृत्तिः मम शेषमहिलाप्रसङ्गस्य' इति । गोभद्रेण भणितं 'आर्य! जातः इदानीं मम वाञ्छितार्थलाभः, इतः परं स्मरिष्यसि मां सुहृत्-स्वजनादिकथान्तरेषु' इति । एवम् उक्ते विद्यासिद्धः योजितपाणिपल्लवः प्रणाम कृत्वा सर्वेषां स्नेहवशस्यन्दन्बाष्पस्फुरन्नयनः, सादरमवलोक्यमाणः चन्द्रकान्ताप्रमुखैः अदर्शनमुपगतः। चक्षुपथम् अतिक्रान्तेऽपि तस्मिन् क्षणं विरहवेदनाशून्यत्वम् अनुभूय भणितं गोभद्रेण 'अहो! तस्य वचनविन्यासः, अहो पापपरिहारः!, अहो भीरुता!, अहो विनीतता!, अहो सद्गुणाऽर्जनसमुद्यमः!, अहो असदृशदाक्षिण्यता।' चन्द्रलेखया भणितं 'तव अनुभावः खलु एषः, न हि नरेन्द्रसामर्थ्यमन्तरेण भुजङ्गफणफलकमतिक्रान्तुम् अभिशक्नोति शालूरः, न तीक्ष्णाऽङ्कुशकराऽऽरोहकं विना पथि प्रवर्तते मत्तहस्ती । एवं च विविधसङ्कथाभिः स्थित्वा कतिपयदिनानि अन्यदिने च भणितं गोभद्रेण यथा-बहूनि दिनानि मम गृहनिर्गतस्य ततः મહિલા સંગનો ત્યાગ છે.” ગોભદ્ર બોલ્યો-“હે આયી હવે મને વાંછિતાર્થનો લાભ થયો. હવે પછી સ્વજનસંબંધીઓની કથામાં તમે મને યાદ કરજો.’ એમ કહેતાં અંજલિ જોડી, બધાને પ્રણામ કરી, સ્નેહ-વશ લોચનમાં અશ્રુપ્રવાહ વહેતાં, ચંદ્રકાંતા પ્રમુખથી સાદર જોવાતો તે વિદ્યાસિદ્ધ અદૃશ્ય થયો. તે ચક્ષુપથથી દૂર થતાં પણ क्षएम२ वि२४-वहनाव: शून्यता अनुभवी गोभद्र 34 लाग्यो-महो! तेनी वयन-विन्यास, सही! पा५परिक्षा२, महा! मी३ता, महा! विनीतता, हो! सुगुए। उपाठन ४२वानो समुघम, मही! असाधा२५॥ દાક્ષિણ્ય.' ચંદ્રલેખા બોલી હે-ભદ્ર! એ બધો તારો પ્રભાવ છે, કારણ કે ગારૂડિકના સામર્થ્ય વિના દેડકું કાંઈ સાપની ફણા પર આક્રમણ કરવાને સમર્થ ન થઈ શકે, તીક્ષ્ણ અંકુશ ધારણ કરતા મહાવત વિના મદમસ્ત હાથી માર્ગ ન ચાલે.' એમ વિવિધ સંકથા કરતાં કેટલાક દિવસ ત્યાં રહી, એક દિવસે ગોભદ્રે કહ્યું કે-“મને ઘરથી નીકળે ઘણા દિવસો થયા, માટે મને જવાની અનુજ્ઞા આપો. કંઈ સમજાતું નથી કે સગર્ભા તમારી ભાભી અત્યારે કેમ દિવસ
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy